नवीदिल्ली, कोचिंगकेन्द्रस्य जलप्लाविते तहखाने त्रयाणां सिविलसेवाआकांक्षिणां मृत्योः अन्वेषणस्य भागरूपेण दिल्लीपुलिसः राउ इत्यस्य आईएएस अध्ययनवृत्तस्य १६ कर्मचारिणां वक्तव्यं अभिलेखितवान् इति अधिकारिणः बुधवासरे अवदन्।

ते अवदन् यत् गतदिनद्वये शिक्षकाणां, प्रबन्धकानां, सुरक्षा-सफाई-कर्मचारिणां च वक्तव्यं गृहीतम्।

एकः पुलिस-अधिकारी अवदत् यत् एमसीडी-अधिकारिणः, येषां कृते अन्वेषणे सम्मिलितुं कथिताः सन्ति, ते अद्यापि गाद-विच्छेदनस्य विषये प्रासंगिकदस्तावेजान्, पूर्वं तेषां कृते कृतानां कार्याणां च सह आगन्तुं न शक्नुवन्ति।

नगरपालिकायाः ​​अधिकारिभ्यः स्मरणपत्रं प्रेषितं भविष्यति यतः ते अन्वेषणे न सम्मिलिताः इति पुलिसैः उक्तम्।

राउ इत्यस्य आईएएस इत्यस्य १६ कर्मचारिणां मध्ये संस्थायाः परीक्षणश्रृङ्खलाप्रबन्धकः बुधवासरे स्वस्य वक्तव्यं अभिलेखितवान्।

, इत्यनेन सह वार्तालापं कुर्वन् प्रबन्धकः अवदत् यत् भवने जलं प्रविष्टस्य शीघ्रमेव सः पुलिसनियन्त्रणकक्षं प्रति प्रथमं आह्वानं कृतवान्।

"अहं भूतलस्य उपरि स्थितः आसम् यदा वर्षायाः अनन्तरं मार्गः प्लावितः आसीत्। जलप्लावितमार्गेण एसयूवी-वाहनस्य गमनात् परं द्वारं भग्नम् अभवत् यतः तया जलं प्रफुल्लितं तहखाने प्रविष्टम् अभवत्" इति कर्मचारी अवदत्।

सः अवदत् यत् तस्मिन् लेने जलस्य सञ्चयः नूतनः नास्ति किन्तु तस्मिन् दिने, अप्रत्याशितस्थितिः आसीत्।

"वयं सर्वे छात्राणां उद्धारकार्यक्रमे साहाय्यं कृतवन्तः परन्तु अस्माकं त्रयः छात्राः त्यक्तवन्तः इति अतीव दुर्भाग्यम् आसीत्" इति सः अवदत्।

तहखानात् प्रचलति "अवैध" पुस्तकालयस्य प्रश्ने प्रबन्धकः अवदत् यत् कर्मचारिणः तस्य विषये अवगताः न सन्ति।

कोचिंग् स्वामिना प्रवेशद्वारे लोहपट्टिकाः स्थापिताः आसन्, येन भवने जलं प्रविष्टुं न शक्यते इति सः अपि अवदत्।

अन्वेषणसम्बद्धस्य एकस्य पुलिस-अधिकारिणः मते, पुलिसैः केषाञ्चन जीवितानां छात्राणां वक्तव्यं अपि अभिलेखितं यतः तेषु बहवः अद्यापि अग्रे न आगताः सन्ति।

अधिकारी अवदत् यत् आगामिदिनेषु राउ इत्यस्य आईएएस-स्वामिनः अभिषेकगुप्तस्य श्वशुरस्य वी पी गुप्तस्य विषये पुलिसैः पुनः प्रश्नः कर्तुं शक्यते।

इदानीं पुलिसैः कतिपयान् विक्रेतृन् आहूय प्रकरणसम्बद्धं वक्तव्यं अभिलेखयितुम्। बुधवासरे स्थानीयपुलिसस्थाने रसविक्रेतृद्वयं आहूतं इति आधिकारिकसूत्रैः उक्तम्।

एमसीडी-अधिकारिणः दावान् कृतवन्तः यत् ते क्षेत्रे विक्रेतृभिः अतिक्रमणस्य कारणेन गाद-विच्छेदनं कर्तुं वा तूफान-नलिकां स्वच्छं कर्तुं वा न शक्नुवन्ति इति।