मुम्बई, क्रेडिट्-केन्द्रितः कैशे इत्यनेन उक्तं यत् तस्याः मूलकम्पनी अज्ञातराशिं स्वीकृत्य सेण्ट्कार्ट् इन्शुरन्स ब्रोकिंग सर्विसेज इत्यस्य अधिग्रहणं कृतवती यत् फिन्टेक् मञ्चस्य बीमावितरणस्य विस्तारे सहायतां कर्तुं शक्नोति।

सेण्ट्कार्टस्य शतप्रतिशतम् अधिग्रहणं एरीज फाइनेंशियल टेक्नोलॉजीज इत्यनेन कृतम् अस्ति तथा च कम्पनीद्वारा २०२२ तमे वर्षे स्क्वर्र्ल् इत्यस्य अधिग्रहणं कृत्वा धनप्रबन्धनक्षेत्रे प्रवेशार्थं स्वीकृतस्य समानमार्गस्य अनुसरणं भवति इति वक्तव्ये उक्तम्।

सेण्ट्कार्ट-क्रयणं भारतस्य सर्वेभ्यः बीमाकम्पनीभ्यः जीवन-सामान्य-बीमा-वर्गेषु बीमा-योजनानि विक्रेतुं कैशे-इत्यस्य सहायकं भविष्यति इति उक्तम्।

इदानीं कम्पनी नीतिक्रयणार्थं नीतिसिफारिशाः, दावासहायता, अनुकूलितजोखिमप्रबन्धनसमाधानं, तत्क्षणकोटेशनं, ऑनलाइनक्रयणविकल्पं च प्रदास्यति इति उक्तम्।

वक्तव्ये एतत् "रणनीतिक-अधिग्रहणम्" इति अपि उक्तं यत् ग्रामीण-अर्ध-नगरीयक्षेत्रेषु काशे-महोदयस्य केन्द्रीकरणेन सह सङ्गतम् इति वक्तव्ये उक्तं, तस्य दलाः बीमानीतिविक्रयणार्थं प्रशिक्षिताः भविष्यन्ति इति च उक्तम्।

सम्प्रति काशे इत्यस्य मञ्चे ५ कोटिग्राहकाः सन्ति । एरीजस्य संस्थापकः वी रमणकुमारः अवदत् यत् काशे मञ्चस्य सर्वेभ्यः ५ कोटिभ्यः उपयोक्तृभ्यः व्यक्तिगतं उत्पादस्य अनुशंसां दातुं समर्थः भविष्यति।

कुमारः अवदत् यत् एतत् अधिग्रहणं अस्माकं बीमायात्रायां महत्त्वपूर्णं माइलस्टोन् प्रतिनिधियति, अस्माकं गतिं सुदृढं करोति, अस्मिन् क्षेत्रे विकासं त्वरयति च।

वक्तव्ये उक्तं यत् बीमादलाली-उद्योगस्य राजस्वस्य वृद्धिः २०२४ तमे वर्षे २५ प्रतिशतं भविष्यति इति अनुमानितम् अस्ति, यस्य साहाय्यं बीमा-प्रवेशस्य वर्धनेन, बीमा-उत्पादानाम् वर्धमान-माङ्गल्याः च सहाय्यम् अस्ति