वाशिंगटन, कैलिफोर्निया-देशे सर्वेषां स्टार्टअप-संस्थानां ४२ प्रतिशतं यावत् आप्रवासिनः स्थापिताः सन्ति ये गोल्डन्-राज्यस्य प्राणाः सन्ति इति तस्य गवर्नर् गेविन् न्यूसमः धनसङ्ग्रहे प्रख्यातभारतीय-अमेरिका-देशस्य समूहाय अवदत्

डेमोक्रेटिकपक्षस्य वरिष्ठः नेता न्यूसमः सोमवासरे म्यासाचुसेट्स्-नगरे एतानि वचनानि कृतवान् ।

“कैलिफोर्निया-देशे सर्वेषां स्टार्टअप-संस्थानां द्वाचत्वारिंशत् प्रतिशतं प्रवासीभिः स्थापिताः सन्ति, ते च अस्माकं राज्यस्य प्राणाः सन्ति । अस्माकं राजनीतिषु बहुधा व्याप्तस्य विट्रोल्, विदेशीयभयस्य, देशीयवादस्य च मध्ये, विशेषतः डोनाल्ड ट्रम्प इत्यादिभ्यः व्यक्तिभ्यः, वयं कैलिफोर्नियायां सहन्ते, बलिष्ठाः च उद्भूताः” इति न्यूसमः म्यासाचुसेट्स्-नगरे धनसङ्ग्रहे अवदत्

“वयं १९९० तमे दशके प्रोप् १८७ इत्यस्य विभाजनकारीं व्यङ्ग्यं अतिक्रान्तवन्तः, अद्यत्वे च, वयं केवलं सहितुं न अपितु अस्माकं विविधतां उत्सवं कुर्मः । फलतः वयं विनिर्माणक्षेत्रे अग्रणीः भवेम, वैज्ञानिकानां, शोधकर्तृणां, नोबेल्-पुरस्कारविजेतानां च सर्वाधिकसङ्ख्यायाः गर्वं कुर्मः, वैश्विकरूपेण नवीनतां च निरन्तरं चालयामः" इति सः अवदत्।

अमेरिकीभारतसुरक्षापरिषदः अध्यक्षः रमेशविश्वनाथकपुरः तस्य पत्नी सुसान च ८ जुलै दिनाङ्के विन्चेस्टर्-नगरे स्वगृहे आयोजिते धनसङ्ग्रहे बोस्टन्-नगरस्य परितः च प्रख्याताः भारतीयाः अमेरिकनजनाः उपस्थिताः आसन्

कपूरः स्वभाषणे न्यूसमस्य कृते कृतज्ञतां प्रकटितवान् यत् सः प्रस्तावितस्य एसबी ४०३ विधेयकस्य निर्णायकं वीटो-करणं कृतवान्, यस्य उद्देश्यं जातिभेदस्य प्रतिबन्धः आसीत्, आगामिषु मासेषु फ्लोरिडा-देशस्य हिन्दुमन्दिरस्य भ्रमणस्य रुचिः च अभवत्

भारतीयमूलस्य अनेकैः उपस्थितैः, उद्यमिनः, युवाभिः च परिपूर्णः कक्षः न्यूसमस्य उद्यमशीलतायाः उपक्रमेषु दृढसमर्थनं, महत्त्वपूर्णविषयेषु तस्य सिद्धान्तगतं वृत्तिं च ज्ञात्वा तालीवादनेन उद्भूतः कपूरः अपि अवदत् यत् राज्यपालस्य अमेरिकादेशस्य ४७ तमे राष्ट्रपतित्वस्य सम्भावना अस्ति इति सः मन्यते।

म्यासाचुसेट्स्-नगरस्य अद्वितीयशक्तयः सम्बोधयन् न्यूसमः उच्चशिक्षणस्य प्रसिद्धाः संस्थाः प्रतिभायाः कृते परिवहनमेखलारूपेण कथं कार्यं कुर्वन्ति, न केवलं मूल्ये अपितु प्रतिभायाः विषये प्रतिस्पर्धां पोषयन्ति इति प्रकाशितवान्

सः अवलोकितवान् यत् कैलिफोर्निया-म्यासाचुसेट्स्-देशयोः पृथक्करणं तेषां मानवराजधानी एव-उत्तमः उज्ज्वलतमः च । समावेशीत्वस्य, वृद्धेः च एषा भावना सर्वेषां लाभं सुनिश्चितं करोति । यस्मिन् राज्ये २७ प्रतिशतं जनाः विदेशजन्मनि सन्ति, तस्मिन् राज्ये एषा मानसिकता महत्त्वपूर्णा अस्ति ।

बहुसंख्यक-अल्पसंख्याक-राज्यं कैलिफोर्निया-राज्यं, यस्य जनसंख्या अन्येषां २१ राज्यानां समकक्षं भवति, तत् विश्वस्य सन्दर्भे स्वं अवश्यं द्रष्टव्यम् ।