नवीदिल्ली, कपोतपक्षिणः मलस्य च दीर्घकालं यावत् सम्पर्कं कृत्वा सम्भाव्यघातकाः एलर्जीप्रतिक्रियाः विकसिताः एकस्य बालकस्य नूतनेन केस-अध्ययनेन पक्षिणः दीर्घकालं यावत् संपर्कात् सम्बद्धाः गम्भीराः स्वास्थ्यजोखिमाः प्रकाशं प्राप्ताः।

पूर्वदिल्लीतः ११ वर्षीयः अयं बालकः प्रारम्भे नियमितकासः इव भासते इति कारणेन अत्रत्याः सरगंगारामचिकित्सालये आनीतः इति अध्ययने वैद्याः अवदन्।

परन्तु तस्य श्वसनकार्यस्य क्षयः जातः इति कारणेन तस्य स्थितिः अधिका अभवत् इति ते विज्ञप्तौ अवदन्।

बालस्य अतिसंवेदनशीलता न्यूमोनाइटिस (HP) इति निदानं जातम्, यत् कपोतप्रोटीनस्य एलर्जीप्रतिक्रियायाः कारणेन आरब्धम् आसीत्, अतः तत्कालं चिकित्सायाः आवश्यकता आसीत् इति बालरोगसघनचिकित्सा-एककस्य (PICU) सहनिदेशकः डॉ. धीरेन् गुप्ता अवदत्।

चिकित्सापरीक्षासु एचपी-सङ्गतिः फुफ्फुसस्य शोथः, अस्पष्टता च दृश्यते इति सः अवदत् । अस्पष्टता वक्षःस्थले रेडियोग्राफे श्वेतवर्णीयं दृश्यमानं क्षेत्रं निर्दिशति, यदा ते कृष्णतराः भवेयुः ।

गुप्तः व्याख्यातवान् यत् एचपी एकः दीर्घकालीनः अन्तरालीयः फुफ्फुसरोगः अस्ति, यस्मिन् अङ्गस्य दागः भवति, येन श्वसनं कठिनं भवति । प्रौढेषु एषा स्थितिः अधिका भवति, बालकेषु च दुर्लभा, वर्षे प्रतिलक्षजनसंख्यायां २-४ जनाः प्रभाविताः भवन्ति इति सः अजोडत्।

बालकं स्टेरॉयड्-इत्येतत् प्रदत्तं, उच्च-प्रवाह-आक्सीजन-चिकित्सायाः माध्यमेन श्वसन-समर्थनं च दत्तम्, यस्मिन् नासिका-छिद्रेषु स्थापितेन नलिकेण शरीरे वायुः प्रसारितः भवति एतेन तस्य फुफ्फुसेषु शोथः न्यूनीकृत्य श्वसनं सामान्यसमीपस्तरं प्रति पुनः स्थापयितुं साहाय्यं कृतम् इति वैद्यः केस-अध्ययने अवदत् ।

बालकं चिकित्सायाः सकारात्मकप्रतिक्रियाम् अददात् इति दृष्ट्वा अन्ततः तस्य स्थितिं प्रबन्धनार्थं व्यापकपरिचर्यायोजनया मुक्तः इति गुप्तः अवदत्।

एचपी इत्यस्य परिणामः शोथः भवति, यः प्रतिरक्षातन्त्रेण कतिपयेषु पर्यावरणीयपदार्थेषु, यथा पक्षि-एलर्जीकारकः, ढालः, कवकः च, पुनः पुनः संपर्कस्य प्रतिक्रियारूपेण आन्यते ई-सिगरेट् इत्यस्य अपि द्वितीयहस्तस्य संपर्कस्य परिणामः भड़काऊ प्रतिक्रिया भवितुम् अर्हति इति गुप्तः अवदत् ।

प्रकरणं पक्षिणां दीर्घकालीनसंपर्केन उत्पद्यमानानां गुप्तस्वास्थ्यजोखिमानां प्रकाशनं करोति तथा च एचपी-रोगस्य प्रारम्भिकलक्षणानाम् अभिज्ञानस्य महत्त्वपूर्णं महत्त्वं च प्रकाशयति। शीघ्रं कार्यवाही कृत्वा गम्भीराः जटिलताः निवारयितुं शक्यन्ते इति गुप्तः अवदत्।

सः अवदत् यत्, "पक्षिविष्ठा, पंख इत्यादीनां सम्भाव्यपर्यावरणस्य उत्तेजकानां विषये शिक्षा अत्यावश्यकी अस्ति" इति सः अवदत् ।

अहानिकारकप्रतीतकपोतकुक्कुटयोः व्यवहारे सावधानतायाः आवश्यकतायाः अपि सः बलं दत्तवान् ।