सप्ताहान्ते राष्ट्रियसमाचारसंस्थायाः क्योडो इत्यनेन कृते दूरभाषसर्वक्षणे किशिदा इत्यस्य मन्त्रिमण्डलस्य अनुमोदनस्य रेटिंग् २२.२ प्रतिशतं दृश्यते, यत् मेमासे २४.२ प्रतिशतात् न्यूनम् इति सिन्हुआ न्यूज एजेन्सी इति वृत्तान्तः।

इदानीं अस्वीकारस्य दरः ६२.४ प्रतिशतं स्थिरः एव अभवत् ।

केचन ३६.६ प्रतिशतं जनाः किशिदा इत्यस्य तत्कालं राजीनामाम् आह्वयन्ति स्म, यदा तु ७८.९ प्रतिशतं जनाः अनुभूतवन्तः यत् किशिदा इत्यस्य पारदर्शितायाः वर्धितायाः दावानां अभावेऽपि सद्यः संशोधितः राजनैतिकवित्तपोषणकानूनः राजनीतिषु धनस्य सम्बोधनं कर्तुं असफलः अस्ति विपक्षदलैः अस्य सुधारस्य अपर्याप्तत्वेन आलोचना कृता अस्ति ।

सर्वेक्षणेन सर्वकारस्य ४०,००० येन् (प्रायः २५० डॉलर) करकटाहस्य विषये जनसंशयम् अपि प्रकाशितम्, यत्र ६९.६ प्रतिशतं जनाः वर्धमानव्ययस्य सामना कर्तुं गृहेषु सहायतार्थं अपर्याप्तं मन्यन्ते

अपि च, ९०.४ प्रतिशतं जनाः राजनैतिकक्रियाकलापनिधिनां प्रतिवेदने प्रस्ताविताः परिवर्तनाः अपर्याप्ताः इति मन्यन्ते ।

सर्वेक्षणे ४३१ गृहसदस्यानां ६२५ मोबाईलफोन-उपयोक्तृणां च प्रतिक्रियाः प्राप्ताः इति क्योडो-संस्थायाः सूचना अस्ति ।