कोच्चि (केरल) [भारत], केरल ब्लास्टर्स् फुटबॉल क्लबः शुक्रवासरे सहायकप्रशिक्षकस्य फ्रैङ्क् डौवेन् इत्यस्य प्रस्थानस्य घोषणां कृतवान् एकस्मिन् वक्तव्ये केरल ब्लास्टर्स् इत्यनेन डौवेन् इत्यस्य समर्पणस्य अनुरागस्य च धन्यवादः कृतः। क्लबः तस्य भविष्यस्य प्रयासेषु अपि भाग्यस्य कामनाम् अकरोत् "फ्रैङ्कस्य समर्पणं क्रीडायाः अनुरागः च क्षेत्रे बहिः च स्पष्टः अभवत्, तस्य अथकप्रयत्नानाम् अस्माकं निश्छलप्रशंसा च वयं प्रसारयामः। यथा यथा फ्रान् नूतनान् अवसरान् प्रति गच्छति तथा तथा वयं तस्मै किमपि न कामयामः but the best in his futur endeavours," केरल ब्लास्टर्स् इत्यनेन उक्तं यत् "धन्यवादः, फ्रैंक, कोचिन् चिन्तन-समूहस्य भागत्वेन भवतः सर्वेषां योगदानानां कृते भवतः भविष्यस्य कृते शुभकामना," ब्लास्टर्स् तस्य प्रस्थानस्य घोषणां कुर्वन् लिखितवान् https ://x.com/KeralaBlasters/status/179644276395078466 [https://x.com/KeralaBlasters/status/1796442763950784662 इण्डियन सुपरलीग (ISL) 2023-24 इत्यस्मिन् केरल-आधारित-मताधिकारः औसत-प्रदर्शनं प्रदर्शयति, ततः... season in fifth place in the standings wit 33 points after winning 10 of 22 league matches मे मासे पूर्वं केरल ब्लास्टर्स् एफसी इत्यनेन घोषितं यत् क्लबस्य कप्तानस्य तथा च सर्वाधिकं टोपीं कृत्वा विदेशीयस्य खिलाडी एड्रियन लूना इत्यस्य 2027 पर्यन्तं वासस्य विस्तारः कृतः एषः विस्तारः लूना इत्यस्य रेखांकनं करोति invaluable contributions and reaffirms hi integral role in the squad's future केरल ब्लास्टर्स् एफसी इत्यत्र सम्मिलितस्य एड्रियन लूना इत्यनेन निरन्तरं मैदानस्य अन्तः अपि च मैदानात् बहिः असाधारणं कौशलं, नेतृत्वं, समर्पणं च प्रदर्शितम् अस्ति। तस्य उल्लेखनीयप्रदर्शनेन न केवलं प्रशंसकानां प्रशंसा अर्जिता अपितु भारतीयसुपरलीगस्य प्रमुखक्रीडकरूपेण तस्य स्थितिः अपि दृढीकृता अस्ति।