नवीदिल्ली [भारत], इण्डियन सुपरलीग (ISL) इति संस्थायाः केरल ब्लास्टर्स् एफसी इत्यनेन गोलकीपरस्य नोरा फर्नाण्डेस् इत्यस्य हस्ताक्षरस्य घोषणा कृता, या २०२७ पर्यन्तं त्रिवर्षीयं अनुबन्धं कलमं कागदं प्रति स्थापयति।

ब्लास्टर्स्-क्लबस्य सदस्यतायाः पूर्वं फर्नाण्ड्स्-इत्ययं आई-लीग्-क्लबस्य ऐजल-एफसी-क्लबस्य सह क्रीडति स्म । २५ वर्षीयः गोलकीपरः १७ क्रीडासु स्वस्य चिह्नं त्यक्तवान् ।

सः दण्डक्षेत्रे स्वस्य आज्ञाकारी उपस्थित्या, दृढप्रतिबिम्बैः, नेत्रयोः आकर्षकशॉट्-स्टॉपिंग्-क्षमताभिः च प्रभावितः अभवत् ।

गोवानगरे जन्म प्राप्य फर्नाण्डिस् स्वस्य युवावस्थायाः व्यावसायिकजीवनस्य च आरम्भं सालगाओकार एफसी-संस्थायां कृतवान्, तेषां अण्डर-१८-दले सम्मिलितस्य अनन्तरं । सः २०२० तमे वर्षे चर्चिल ब्रदर्स् इति क्रीडासङ्घं प्रति परिवर्तनं कर्तुं पूर्वं U18 I-League, तथा Goa Professional League इत्यत्र तेषां प्रतिनिधित्वं कृतवान् ।

२०२० तः २०२३ पर्यन्तं प्रतिभाशाली गोलकीपरः १२ वारं क्रीडितः । यदा सः स्वस्य प्रदर्शनेन स्वस्य प्रतिभां कच्चा क्षमता च स्पष्टं कृतवान्, तदा ऐजोल् एफसी प्रथमवारं क्षमताम् अपश्यत्, अन्ततः २०२३-२४ आई-लीग्-सीजनस्य प्रथमपरिचयस्य गोलकीपरस्य रूपेण अवसरं दत्तवान्

"फर्नाण्डिसस्य समावेशः तस्य निरन्तरं प्रदर्शनस्य, स्वाभाविकक्षमतायाः, गोलस्य पुरतः आज्ञाकारीशरीरस्य च आधारेण अस्ति। अस्माकं कार्यं आसीत् (गोलकीपरस्य) स्थानं सुदृढं कर्तुं, अस्मिन् स्थाने अस्मान् गभीरतां दातुं फर्नाण्डेस् मध्ये सामर्थ्यं पश्यामः। इति केरल ब्लास्टर्स् एफसी इत्यस्य क्रीडानिर्देशकः कैरोलिस् स्किन्किस् इति क्लबेन प्रकाशितस्य वक्तव्यस्य अनुसारम्।

"केरल ब्लास्टर्स् एफसी इत्यादिक्लबे सम्मिलितुं अहं गर्वितः उत्साहितः च अस्मि। अहं वास्तवमेव मम प्रथमस्य ISL-सीजनस्य प्रतीक्षां करोमि, तथा च अहं सर्वोत्तमं दातुं मम क्षमतायाः उच्चतमं प्रदर्शनं कर्तुं च दृढनिश्चयः अस्मि" इति नोरा फर्नाण्डेस् अवदत् क्लबस्य कृते हस्ताक्षरं कृत्वा ।

नोरा फर्नाण्डेस् ब्लास्टर्स्-क्लबस्य ग्रीष्मकालस्य चतुर्थः घरेलुः हस्ताक्षरः भवति, तथैव सोमकुमारस्य अनन्तरं ग्रीष्मकाले द्वितीयः गोलकीपरः हस्ताक्षरितः भवति । फर्नाण्डिस् इत्यस्य परिवर्तनेन प्रथमदलस्य गोलकीपर-एककं अधिकं सुदृढं गभीरं च भविष्यति, यस्मिन् सचिन् सुरेशस्य उपस्थितिः अपि अन्तर्भवति।