तिरुवनन्तपुरमस्य केरलस्य मुख्यमन्त्री पिनारायी विजयनः शुक्रवासरे केन्द्रस्य आलोचनां कृतवान् यत् संसदीयसम्मेलनानां कथितरूपेण उल्लङ्घनेन लोकसभायाः समर्थकसभापतिं नियुक्तवान् तथा च लोकसभाकाङ्ग्रेसस्य कोडिकुनिलसुरेशस्य सर्वाधिकवरिष्ठसांसदस्य भूमिकां न दत्तवान्।

केन्द्रस्य निर्णयं आपत्तिजनकं इति उक्त्वा विजयनः अवदत् यत् केन्द्रसर्वकारेण स्पष्टीकरणस्य आवश्यकता वर्तते यत् लोकसभायां सर्वाधिकवरिष्ठः सांसदः सुरेशः सम्मेलनानुसारं पदार्थं किमर्थं न चयनितः।

सीएम इत्यनेन स्वकार्यालयेन जारीकृते वक्तव्ये अपि प्रश्नः कृतः यत् संघपरिवारेन अनुसृत्य "उच्चजातीयराजनीतिः" इति कारणेन सुरेशः पदार्थं न विचारितः इति शङ्कायां भाजपायाः उत्तरं किम् इति।

सप्तकार्यकालस्य संसदसदस्यस्य भाजपानेतृस्य च भर्तृहरी महताबस्य लोकसभायाः समर्थकसभापतित्वं प्राप्तस्य एकदिनस्य अनन्तरमेव विजयनस्य एतत् वचनम् अभवत्।

संसदीयलोकतान्त्रिकसिद्धान्तानां, निम्नसदनस्य पूर्वसम्मेलनानां च अनुसरणं न कृत्वा कथितरूपेण भाजपायाः अभिमानी इति सीएमः आरोपितवान्।

सः इदमपि दर्शितवान् यत् गतलोकसभायां उपसभापतिपदं सम्पूर्णं पञ्चवर्षं यावत् रिक्तम् आसीत् तस्य पृष्ठतः कारणं च भाजपा-पक्षस्य मनोवृत्तिः यत् तस्मिन् पदे विपक्षस्य कोऽपि स्वीकारः न कर्तुं शक्यते इति।

विजयनः उक्तवान् यत् भाजपानेतृत्वस्य एषः अभिमानी दृष्टिकोणः केवलं भारतीयप्रजातन्त्रस्य आव्हानरूपेण अपमानरूपेण च द्रष्टुं शक्यते।

ततः पूर्वं अष्टकार्यकालस्य सांसदः सुरेशः अवदत् यत् लोकसभासदस्यस्य वरिष्ठतमः इति कारणेन सः सम्मेलनानुसारं प्रो-टेम् स्पीकरः करणीयः आसीत्।

समर्थकसभापतिः १८ तमे लोकसभायाः नवनिर्वाचितसदस्यानां शपथपत्रं/पुष्टिपत्रं प्रशासयिष्यति, अध्यक्षस्य निर्वाचनपर्यन्तं निम्नसदनस्य अध्यक्षतां च करिष्यति।

१८ तमे लोकसभायाः प्रथमं सत्रं जूनमासस्य २४ दिनाङ्कात् आरभ्यते, नवनिर्वाचिताः सदस्याः २४-२५ जून दिनाङ्के शपथं गृह्णन्ति।

अध्यक्षस्य निर्वाचनं जूनमासस्य २६ दिनाङ्के भविष्यति।