तिरुवनन्तपुरम्, केरलस्य प्रथमः बालरोगचिकित्सा यकृत् प्रत्यारोपणः कोट्टायममण्डलस्य शासकीयचिकित्सामहाविद्यालयस्य अस्पताले अभवत् ।

यकृत्सम्बद्धरोगेण पीडितस्य पञ्चवर्षीयस्य बालस्य शल्यक्रिया कृता इति स्वास्थ्यमन्त्री वीणा जार्जः शनिवासरे अत्र विज्ञप्तौ उक्तवती।

"बालकस्य २५ वर्षीयायाः माता स्वस्य यकृत् दानं कृतवती। राज्ये एतत् प्रथमं बालरोगचिकित्सा यकृत् प्रत्यारोपणम् अस्ति" इति सा अवदत्।

बालरोगचिकित्सायां यकृत्प्रत्यारोपणं सर्वकारीयचिकित्सालयेषु अतीव दुर्लभम् इति सा अवदत्, लाइवशल्यक्रिया अतीव जटिला प्रक्रिया इति च अवदत्।

अस्पतालस्य सर्जिकल गैस्ट्रो विभागस्य प्रमुखस्य डॉ. आर एस सिन्धु इत्यस्य नेतृत्वे एकेन एक्सपर्ट् ट्रीम् इत्यनेन जटिलं शल्यक्रिया कृता इति सा अवदत्।

दुर्लभं शल्यक्रियायाः कृते जार्जः वैद्यं तस्याः दलं च अभिनन्दितवान् ।

कोट्टायम् मेडिकल कॉलेज् इत्यनेन दक्षिणराज्ये प्रथमवारं २०२२ तमस्य वर्षस्य फरवरीमासे सर्वकारीयक्षेत्रे यकृत्प्रत्यारोपणं आरब्धम् इति वक्तव्ये उक्तम्।