तिरुवनन्तपुरम्, अलाभकारी संस्था पीपुल् फ़ॉर् एथिकल ट्रीटमेण्ट् आफ् एनिमल्स् (पीईटीए) इण्डिया इत्यनेन सह शनिवासरे अभिनेत्री अदाहशर्मा इत्यनेन सह अत्रत्यस्य पौर्णामिकावुमन्दिराय जीवनाकारस्य यांत्रिकगजं उपहाररूपेण दत्तम्।

पेटा इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत्, बालाधासन इति नामकः यांत्रिकः गजः मन्दिरे दानं कृतवान् यत् तस्य निर्णयस्य स्वीकारार्थं यत् सः कदापि समारोहाणां उत्सवानां च कृते जीवितपचिडर्मस्य स्वामित्वं वा भाडेन वा न दास्यति।

केरलमन्दिरे प्रविष्टः तृतीयः यांत्रिकगजः प्रायः त्रयः मीटर् ऊर्ध्वः, तस्य भारः च ८०० किलोग्रामः इति पेटा-संस्थायाः कथनम् अस्ति।

अस्मिन् अवसरे वदन् शर्मा अवदत् यत्, "प्रौद्योगिक्याः प्रगतेः कारणात् अस्माकं गहनसास्कृतिकपरम्पराणां, धरोहरस्य च संरक्षणं भवति, तथैव विलुप्तप्रायाः गजाः, ये विलुप्ताः सन्ति, ते स्वपरिवारेण सह जङ्गले निवसितुं शक्नुवन्ति" इति।

"पेटा इण्डिया इत्यनेन सह अस्य यांत्रिकगजस्य योगदानं कृत्वा अहं हर्षितः अस्मि, येन अनुयायिनः पवित्रसंस्कारेषु भागं ग्रहीतुं शक्नुवन्ति यत् मनुष्याणां कृते सुरक्षितं पशुनां च सम्मानं च भवति।

पौर्णामिकावु मन्दिरस्य मुख्यकार्यदर्शी एम एस भुवनचन्द्रनः दानस्य स्वागतं कृत्वा उद्धृतः यत्, "अस्मिन् शुभे पौर्णामिदिने वयं हर्षिताः स्मः यत् अस्माभिः सह यांत्रिकगजः बालाधासनः सर्वेषां दिव्यजीवानां सम्मानार्थं यः पृथिव्यां मुक्ततया सुरक्षिततया च भ्रमितुं आकांक्षति तेषां प्रियजनाः” इति ।

पेटा इण्डिया इत्यनेन स्ववक्तव्ये अपि उक्तं यत् हेरिटेज् एनिमल टास्क फोर्स् इत्यनेन संकलितानां आँकडानां अनुसारं केरलनगरे १५ वर्षेषु ५२६ जनाः बद्धगजाः मारिताः।

तत्र अपि उक्तं यत् केरलमन्दिरेषु जीवनाकारस्य यांत्रिकगजद्वयं पूर्वमेव प्रयुक्तौ स्तः यत् मन्दिराणां निर्णयान् स्वीकृत्य मन्दिराणां कदापि जीवितगजानां स्वामित्वं वा भाडां वा न करणीयः इति।

तत्र उक्तं यत्, "तेषु त्रिशूरस्य इरिञ्जदप्पिल्ली श्रीकृष्णमन्दिरस्य इरिञ्जदप्पिल्ली रमणः, कोच्चिनगरस्य त्रिक्किलमहादेवमन्दिरस्य महादेवनः च अन्तर्भवति" इति।

"पेटा इण्डिया वास्तविकगजानां उपयोगेन सर्वाणि स्थलानि आयोजनानि च जीवितपशूनां स्थाने जीवनसदृशान् यांत्रिकगजान् वा अन्यसाधनं वा प्रति परिवर्तनं कर्तुं प्रोत्साहयति।"

"पेटा इण्डिया इत्यस्य वकालतम् अस्ति यत् पूर्वमेव बन्धने स्थिताः गजाः अभयारण्येषु निवृत्ताः भवेयुः यत्र ते अशृङ्खलाः अन्यगजानां सङ्गतिं च जीवितुं शक्नुवन्ति, वर्षाणां एकान्तवासस्य, बन्धनस्य, दुरुपयोगस्य च आघातात् मनोवैज्ञानिकतया शारीरिकतया च चिकित्सां कर्तुं शक्नुवन्ति" इति तस्य वक्तव्ये उक्तम् .