नवीदिल्ली [भारत], दक्षिणपश्चिममानसूनः गुरुवासरात् केरलस्य तटं प्रहारितवान् अस्ति तथा च पूर्वोत्तरभारतस्य केषुचित् भागेषु उन्नतः इति भारतस्य मौसमविभागेन उक्तम्। अस्मिन् वर्षे मानसूनस्य आरम्भः जूनमासस्य प्रथमदिनाङ्के i आरम्भस्य सामान्यतिथिः इति कारणेन द्वौ दिवसौ पूर्वं भवति
अस्मिन् वर्षे केरलदेशे मानसूनपूर्ववृष्टिः व्यापकरूपेण अभवत् २०२३ तमे वर्षे मानसूनसीसो (जून-सप्टेम्बर) समये समग्ररूपेण देशे वर्षा, दीर्घकालीनसरासरीयाः ९४ प्रतिशतं आसीत् The advance of the southwest monsoon over the Indian mainland is marked b monsoon onset over Kerala and is an important indicator characterizing th transition from a hot and dry season to a rainy season यथा यथा मानसूनः उत्तरदिशि प्रगच्छति तथा तथा ग्रीष्मकालस्य तप्ततापमानात् राहतं तेषु क्षेत्रेषु अनुभवति येषां कृते सः आच्छादयितुं प्रवृत्तः भवति एताः वर्षाः महत्त्वपूर्णाः सन्ति भारतीयकृषि अर्थव्यवस्था (विशेषतः खरीसस्यानां कृते) । भारते त्रयः सस्यऋतुः सन्ति -- ग्रीष्मकालः, खरीफः, रबी च अक्टोबर्-नवम्बर-मासेषु रोपिताः सस्याः, परिपक्वतायाः आधारेण जनवरी-मासतः कटितानि उत्पादनानि च रबी भवन्ति जून-जुलाई-मासेषु रोपितानि सस्यानि अक्टोबर्-नवम्बर-मासेषु खरिफ-वृष्ट्याश्रिताः भवन्ति । रबी-खरीफयोः मध्ये उत्पाद्यमानं सस्यं ग्रीष्मकालीनसस्यानि सन्ति परम्परागतरूपेण खरिफसस्यानि मानसूनवृष्टेः सामान्यप्रगतिविषये बहुधा निर्भराः सन्ति धान, मूंग, बजरा, मक्का, मूंगफली, सोयाबीन, एकः कपासः केचन प्रमुखाः खरीफसस्याः सन्ति खरीफसस्यस्य उत्पादनस्य मानसूनवृष्टेः उपरि निर्भरता क्रमेण न्यूनतां गच्छति इति इण्डिया रेटिंग्स् एण्ड् रिसर्च (इण्ड -रा) अस्मिन् वर्षे प्रारम्भे IMD इत्यनेन प्रथमे दीर्घकालीनपूर्वसूचने उक्तं यत् अस्मिन् वर्षे दक्षिणपश्चिममानसूनः (जून-सितम्बर) सामान्यतः (दीर्घकालस्य औसतस्य १०६ प्रतिशतं) स्काईमेट् इति निजीपूर्वसूचकः अस्ति also forecast a normal monsoon this year India receives over 70 per cent of its overall rainfall during this southwest monsoon period एवं भारतस्य प्रायः ४५ प्रतिशतस्य आजीविकां दृष्ट्वा मानसूनवृष्टेः समये एव सम्यक् च घटना भारतीय अर्थव्यवस्थायां प्रमुखतां धारयति जनसंख्या कृषिविषये निर्भरं भवति यत् वर्षायां निर्भरं भवति IMD 2003 तः अप्रैलमासे दक्षिणपश्चिममानसूवृष्टेः प्रथमचरणस्य पूर्वानुमानं प्रकाशयति प्रथमचरणस्य पूर्वानुमानं कृषकाणां, नीतिनिर्मातृणां, निवेशकानां च कृते महत्त्वं धारयति, ये एतस्याः सूचनायाः उपयोगं कुर्वन्ति t आवश्यककार्याणि कुर्वन्ति आगामिखरीफऋतुस्य कृते।