तिरुवनन्तपुरम, केरलसर्वकारः कोच्चिनगरे द्विदिनात्मकं अन्तर्राष्ट्रीयं जनरल् एआइ सम्मेलनं कर्तुं निश्चितः इति उद्योगमन्त्री पी राजीवः गुरुवासरे अवदत्, एतत् एकं प्रमुखं आयोजनं वर्णितवान् यत् राज्यस्य नवीनतां पोषयितुं परिवर्तनकारीप्रौद्योगिकीनां आलिंगनार्थं च प्रतिबद्धतां प्रदर्शयिष्यति।

मन्त्री ११-१२ जुलैदिनानां आयोजनस्य आधिकारिकजालस्थलं प्रारब्धवान्, यस्य आयोजनं IBM इत्यनेन सह सहकारेण क्रियते।

अधिकारिणः अवदन् यत् एआइ इत्यस्य परिवर्तनकारीक्षमतां समाजे अर्थव्यवस्थायां च तस्य प्रभावं च अन्वेष्टुं उद्योगनेतारः, नीतिनिर्मातारः, नवीनकारिणः च एकत्र आगमिष्यन्ति।

केरलदेशे देशे च कृत्रिमबुद्धेः (AI) उन्नतये एषः कार्यक्रमः महत्त्वपूर्णः मीलपत्थरः भविष्यति इति राजीवः अवदत्।

"अन्तर्राष्ट्रीयजन ए.आइ.सम्मेलनं केरलस्य नवीनतां पोषयितुं परिवर्तनकारीप्रौद्योगिकीनां आलिंगनार्थं च प्रतिबद्धतायाः प्रमाणरूपेण तिष्ठति। आईबीएम इत्यस्य भागीदारत्वेन अस्याः अभूतपूर्वपरिकल्पनायाः उद्देश्यं केरलं जनरेटिव एआइ नवीनतायाः केन्द्ररूपेण स्थापयितुं, आर्थिकवृद्धिं उत्प्रेरकरूपेण, राज्यस्य अग्रे सारयितुं च अस्ति vision for Industry 4.0 readiness इति मन्त्री अवदत्।

राजीवः अवदत् यत् अस्य सम्मेलनस्य माध्यमेन केरलस्य एआइ-गन्तव्यस्थानरूपेण परिवर्तनं कर्तुं सर्वकारस्य लक्ष्यं वर्तते, यस्मिन् प्रायः सहस्रप्रतिनिधिः उपस्थिताः भविष्यन्ति इति अपेक्षा अस्ति।

ए.आइ.

अस्मिन् अवसरे वीडियोसम्मेलनस्य माध्यमेन वदन् IBM Software इत्यस्य उत्पादानाम् वरिष्ठः उपाध्यक्षः दिनेशनिर्मलः जनरेटिव एआइ स्केलिंग् इत्यत्र सार्वजनिकनिजीसहकार्यस्य महत्त्वं बोधितवान्।

"एषः आयोजनः जननात्मकं एआइ नवीनतां चालयितुं, व्यापारिकसामाजिकचुनौत्यं सम्बोधयितुं, कौशलविकासं च पोषयिष्यति। शीर्षगुणवत्तायुक्तानां साधनानां ज्ञानस्य च प्रवेशं प्रदातुं राज्यसर्वकारेण प्रतिभासमूहं, आधारभूतसंरचनं च कटौ सुदृढं कर्तुं महत्त्वपूर्णं कदमम् अस्ति -edge technology research and development इति सः अवदत्।

निर्मलः अपि अवदत् यत् केरलस्य कृते एषा महती उपलब्धिः अवसरः च भविष्यति यतः सम्मेलने वैश्विकग्राहकाः प्रतिभाः च दृश्यन्ते।