कोच्चि (केरल) [भारत], केरलः देशस्य प्रथमं अन्तर्राष्ट्रीयं GenAI सम्मेलनं 11-12 जुलै दिनाङ्के IBM India इत्यनेन सह-आयोजकत्वेन कोच्चिनगरे आयोजयितुं निश्चितः अस्ति।

अपेक्षितरूपेण प्रतिनिधिसङ्ख्या सहस्रं यावत् गमिष्यति इति कारणेन मुख्यमन्त्री पिनारायी विजयनः अवदत् यत् केरलस्य नवीनतायाः परिदृश्यस्य कृते एषः आगामिः कार्यक्रमः महत्त्वपूर्णः अस्ति।

जनरेटिव् एआइ, यत् GenAI इति अपि उच्यते, उपयोक्तृभ्यः अन्येषु अन्येषु पाठः, चित्राणि, भिडियो इत्यादीनां नूतनानां सामग्रीनां जननार्थं विविधानि प्रॉम्प्ट्स् निवेशयितुं शक्नोति

द्विदिनात्मकस्य सम्मेलनस्य कार्यसूचौ मुख्यप्रस्तुतयः, प्यानलचर्चा, अन्तरक्रियाशीलसत्राः, उत्पादप्रदर्शनानि, हैकथॉन् च सन्ति । अस्मिन् कार्यक्रमे ये वक्तारः अन्ये च गणमान्यजनाः उपस्थिताः भविष्यन्ति तेषां विषये अद्यापि सार्वजनिकं न कृतम्।

एतत् "विविध-उद्योगेषु जनरेटिव-एआइ-इत्यस्य परिवर्तनकारी-क्षमताम् प्रदर्शयिष्यति तथा च भारते जनरेटिव-एआइ-केन्द्रं भवितुम् अस्माकं महत्त्वाकांक्षां प्रेरयिष्यति" इति मुख्यमन्त्री स्वस्य X-समयरेखायां लिखितवान्, यदा सः सम्मेलनस्य विषये सार्वजनिकघोषणाम् अकरोत्

एतत् केरलं एआइ-संशोधनविकासयोः वैश्विककेन्द्रं कर्तुं एकं सोपानम् अपि दृश्यते ।

अस्य सम्मेलनस्य उद्देश्यं एआइ इत्यस्य परिवर्तनकारीक्षमतायाः अन्वेषणं, जननात्मक एआइ नवीनतां चालयितुं, व्यापारिकसामाजिकचुनौत्यस्य सम्बोधनं, कौशलविकासस्य पोषणं, एआइ-संशोधनविकासयोः प्रतिभासमूहस्य आधारभूतसंरचनायाः च सुदृढीकरणं च अस्ति

सम्मेलनात् पूर्वं सम्पूर्णे केरलदेशे विविधाः कार्यक्रमाः आयोजिताः भवन्ति । आईबीएम इण्डिया इत्यस्य वरिष्ठः तकनीकीकर्मचारिणः सदस्यः तथा आर्टिफिशियल इंटेलिजेंस सॉफ्टवेयर इत्यस्य विशेषज्ञः श्रीनिवासन मुथुसामी इत्यनेन केरलस्य त्रयोऽपि महत्त्वपूर्णेषु आईटी पार्केषु टेक् वार्तानां आयोजनं कृतम्। तिरुवनन्तपुरम् टेक्नोपार्क्, कोच्चि इन्फो पार्क, कोझिकोड साइबर पार्क इत्यत्र टेक् टॉक् इत्यस्य आयोजनं कृतम् ।

कृत्रिमबुद्धिः वर्तमानरूपेण प्रौद्योगिक्याः रूपेण बहुधा कार्य-उन्मुखा भवति तथा च सामान्यतया एतादृशी स्थितिः निबद्धुं समर्था नास्ति यत्र तर्कस्य तर्कस्य च आवश्यकता भवति

भारतस्य सशक्तं सूचनाप्रौद्योगिकी-उद्योगं, आँकडानां विशालं समुच्चयं च दृष्ट्वा एआइ-आधारित-उपयोगिता: देशे विशाल-क्षमतायाः लाभं ग्रहीतुं शक्नुवन्ति ।

यद्यपि ए.आइ.