नवीदिल्ली, केन्द्रीयमन्त्री राजीव रंजनसिंहः शुक्रवासरे तमिलनाडुराज्यस्य मदुरैनगरे आयोजिते मत्स्यग्रीष्मकालीनसमारोहे ३२१ परियोजनानां वस्तुतः उद्घाटनं कृतवान्।

प्रधानमन्त्री मत्स्यसम्पदायोजनायाः (पीएमएमएसवाई) अन्तर्गतं अनुमोदिताः एताः उपक्रमाः कुलम् ११४ कोटिरूप्यकाणां निवेशस्य प्रतिनिधित्वं कुर्वन्ति इति आधिकारिकवक्तव्ये उक्तम्।

१९ राज्यानि, केन्द्रशासितक्षेत्राणि च समाविष्टानि परियोजनासु मत्स्यखुदरा कियोस्काः, झींगा-हैचरी, ब्रूड्-बैङ्काः, सजावटी-मत्स्य-एककाः, बायोफ्लोक-इकायाः, मत्स्य-आहार-चक्राणि, मत्स्य-मूल्य-वर्धित-उद्यमानि च सन्ति

केन्द्रस्य प्रमुखकार्यक्रमः पीएमएमएसवाई इत्यस्य उद्देश्यं मत्स्यक्षेत्रे सततविकासं पोषयितुं वर्तते।

यद्यपि विशिष्टवित्तीयसहायतायाः विवरणं न प्रकाशितं तथापि योजनायाः स्थानीयव्यापाराणां महत्त्वपूर्णं बलं देशस्य मत्स्यपालनस्य उत्पादनं च वर्धते इति अपेक्षा अस्ति।

मन्त्री किसान क्रेडिट् कार्ड् अपि वितरितवान्, लाभार्थिभ्यः पीएमएमएसवाई उपलब्धिपुरस्कारपत्राणि अपि प्रदत्तवान्, ओपन नेटवर्क डिजिटल वाणिज्य (ओएनडीसी) इत्यत्र आन्बोर्ड् मत्स्यकृषक उत्पादकसङ्गठनस्य (एफएफपीओ) अभिनन्दनं च कृतवान्।

ओएनडीसी इत्यनेन सह सहकार्यं एफएफपीओ-सङ्घस्य कृते अनेके लाभाः सेवन्ते यथा लेनदेनव्ययस्य न्यूनीकरणं, विपण्यपरिधिः वर्धितः, पारदर्शितायां सुधारः, प्रतिस्पर्धा & प्रतिस्पर्धायाः वर्धनं, नवीनता, रोजगारजननं च।

आयोजने तमिलनाडुमत्स्यमन्त्री अनिथा आर राधाकृष्णन सह केन्द्रीयमत्स्यपालनपशुपालनदुग्धराज्यमन्त्रिणः एस पीसिंहबघेलः जार्जकुरियानः च उपस्थिताः आसन्।