विशाखापत्तनम्, केन्द्रीय इस्पात तथा भारी उद्योगमन्त्री एच् डी कुमारस्वामी गुरुवासरे अत्रत्याः राष्ट्रीय इस्पात निगम लिमिटेड (आरआईएनएल) इत्यस्य भ्रमणं कृत्वा तस्मै सर्वा सम्भवं सहायतां आश्वासितवान्।

कर्मचारिणः श्रमिकसङ्घप्रतिनिधिभ्यः च सम्बोधयन् मन्त्री संयंत्रस्य सम्भाव्यसमापनविषये तेषां चिन्ताम् शान्तयितुं प्रयतितवान्

तथा च तस्य उत्पादनं शतप्रतिशतम् क्षमतया निरन्तरं भविष्यति इति प्रतिज्ञां कृतवान् ।

तस्य सह इस्पात-भार-उद्योग-राज्यमन्त्री बी श्रीनिवास वर्मा अपि आसीत् ।

“... आरआईएनएल-परिवारः संयंत्रस्य बन्दीकरणस्य विषये आतङ्कितः न भवेत्... प्रधानमन्त्रिणः (नरेन्द्रमोदी) आशीर्वादेन समर्थनेन च आरआईएनएल-उत्पादनं संयंत्रस्य शतप्रतिशतम् क्षमतां स्थायिरूपेण प्राप्स्यति” इति इस्पात-संयंत्रस्य आधिकारिक-प्रेस-विज्ञप्ति-पत्रे उक्तम् .

केन्द्रीयमन्त्री अवदत् यत् आरआईएनएल अथवा विजाग् इस्पातसंस्थानम् (वीएसपी) भारतस्य सकलराष्ट्रीयउत्पादस्य उन्नयनार्थं साहाय्यं करिष्यति।

पश्चात् X इत्यत्र एकस्मिन् पोस्ट् मध्ये कुमारस्वामी अवदत् यत्, “अहं व्यक्तिगतरूपेण विशाखापत्तनमनगरस्य विजाग् स्टील-कारखानस्य दर्शनं निरीक्षणं च कृतवान्...मम भ्रमणकाले कारखानस्य विभिन्नखण्डानां भ्रमणं कृत्वा सूचनाः सङ्गृहीताः, वरिष्ठाधिकारिभिः सह उत्पादनप्रक्रियाणां निरीक्षणं च कृतवान्।”.

अन्येषु कार्येषु इस्पातकार्यकारीसङ्घस्य (SEA) प्रतिनिधिभिः सह अपि सः अन्तरक्रियाम् अकरोत् ।