नवीदिल्ली, केन्द्रीयरेलवे इत्यनेन पश्चिमघाटेषु स्थिते इगतपुरी-सरोवरे १० मेगावाट्-क्षमतायाः प्लवमानं सौर-संयंत्रं स्थापितं, यत् भारतीयरेलवे-संस्थायाः प्रथमा उपक्रमः इति वरिष्ठाधिकारिणः अवदन्।

केन्द्रीयरेलवे-अधिकारिणां मते, अयं संयंत्रः नवीकरणीय-ऊर्जा-स्रोतानां लाभं ग्रहीतुं, सौर-शक्ति-उपयोगाय, पवन-ऊर्जा-संसाधनानाम् स्थापनां कर्तुं, पर्याप्त-यात्रिक-सुविधाः प्रदातुं, रेल-मार्गस्य "हरित-पृथिवी" इति लक्ष्ये महत्त्वपूर्णं योगदानं दातुं च प्रतिबद्धः अस्ति

तदतिरिक्तं अधिकारिणः अवदन् यत् २०३० तमवर्षपर्यन्तं शून्यकार्बन उत्सर्जनस्य अन्तिमलक्ष्यं प्रति गच्छन् केन्द्रीयरेलवे रेलस्थानकानाम् भवनानां च छतस्य उपयोगेन १२.०५-मेगावाट-सौर-संयंत्राणि चालूकृतवती, येषु, गतवर्षे ४-मेगावाट्-सौर-संयंत्राणि प्रदत्तानि आसन् .

"MWp इत्यस्य अर्थः मेगावाट् शिखरस्य अर्थः अस्ति, यत् अधिकतमं सम्भाव्यं विद्युत् उत्पादनस्य मापः अस्ति। एतस्य परिणामेण २०२३-२४ तमे वर्षे ४.६२ कोटिरूप्यकाणां बचतम् अभवत् तथा च कार्बनपदचिह्नानां ६,५९४.८१ मेट्रिकटनस्य बचतम् अभवत्। अत्र अपि एकं... चालूवर्षे अतिरिक्तं ७-मेगावाट-सौर-संयंत्रम्" इति केन्द्रीयरेलवे-संस्थायाः वरिष्ठः अधिकारी अवदत् ।

"नवीकरणीय ऊर्जायाः दिशि अपि पदानि गृहीताः। सम्प्रति ५६.४ मेगावाट् पवनशक्तिः, ६१ मेगावाट् सौरशक्तिः च उपयुज्यन्ते" इति सः अजोडत्।

केन्द्रीयरेलवे-संस्थायाः अनुसारं ३२५ मेगावाट्-सौर-पवन-ऊर्जायाः उपयोगाय सम्झौताः कृताः सन्ति, ये "घण्टाघण्टा"-आधारेण भविष्यन्ति

अस्य अतिरिक्तं चालूवित्तवर्षे १८० मेगावाट् सौरशक्तिः, ५० मेगावाट् पवनशक्तिः अपि प्रवाहितुं शक्यते इति अधिकारिणः अवदन्।

"एताः उपक्रमाः २.५ लक्षवृक्षाणां रक्षणस्य बराबराः सन्ति, यस्य अर्थः अस्ति यत् एतैः उपायैः प्रदत्तः लाभः २.५ लक्षवृक्षैः प्रदत्तस्य लाभस्य बराबरः अस्ति" इति अन्यः वरिष्ठः रेलवे अधिकारी अवदत्

केन्द्रीयरेलवे इत्यस्य वर्तमानं मासिकं विद्युत्-उपभोगः कर्षणकार्यस्य कृते २३६.९२ मिलियनं यूनिट्, गैर-कर्षणकार्यस्य कृते ९.७ मिलियन यूनिट् च अस्ति इति मन्यते

उपर्युक्तानां नवीकरणीय ऊर्जास्रोतानां चालूकरणानन्तरं ७० प्रतिशतं कर्षणशक्तिः हरिता भविष्यति इति अपेक्षा अस्ति इति अधिकारी अवदत्।

सः अपि अवदत् यत् ऊर्जादक्षता ब्यूरो इत्यनेन अद्यपर्यन्तं पञ्चभवनेभ्यः "शुन्या-प्लस्" इति लेबलं, केन्द्रीयरेलमार्गस्य भवनद्वये च "शुन्य" इति लेबलं प्रदत्तम्।

"भवनस्वामिनः प्रवर्तकाः च ऊर्जा-कुशलभवनानि निर्मातुं प्रोत्साहयितुं तथा च शुद्ध-शून्य-अथवा शुद्ध-सकारात्मक-ऊर्जा-भवनानि निर्मातुं अधिकं सुधारं कर्तुं प्रयत्नरूपेण ऊर्जा-दक्षता-ब्यूरो-संस्थायाः शुद्धशून्य-ऊर्जा-भवनानां कृते शुन्या इति लेबलिंग्-कार्यक्रमः आरब्धः अस्ति (NZEBs) तथा Shunya Plus for Net Positive Energy Buildings (NPEBs) एतेषां स्तरानाम् पुरस्कारः पर्यावरणस्य संरक्षणार्थं केन्द्रीयरेलवेद्वारा समर्पितान् प्रयत्नान् दर्शयति" इति अधिकारी अवदत्।