नवीदिल्ली, मत्स्यक्षेत्रे महतीं प्रवर्धनं कृत्वा केन्द्रीयमन्त्री राजीवरंजनसिंहः शुक्रवासरे तमिलनाडुराज्यस्य मदुरैनगरे आयोजितायां मत्स्यग्रीष्मकालीनसमारोहे १२५ तः अधिकानां परियोजनानां उद्घाटनं कर्तुं निश्चितः इति मन्त्रालयस्य अधिकारिणां कथनम् अस्ति।

प्रधानमन्त्री मत्स्यसम्पदायोजनायाः (PMMSY) अन्तर्गतं अनुमोदिताः एताः उपक्रमाः 100 कोटिरूप्यकाणां कुलनिवेशस्य प्रतिनिधित्वं कुर्वन्ति।

मन्त्रालयस्य अधिकारिणः अवदन् यत् विविधपरिकल्पनानां सरणीयां मत्स्यखुदरा कियोस्काः, झींगा-हैचरी, ब्रूड्-बैङ्काः, अलङ्कारिक-मत्स्य-एककाः, बायोफ्लोक-इकायिकाः, मत्स्य-आहार-चक्राणि, मत्स्य-मूल्य-वर्धित-उद्यमानि च सन्ति

केन्द्रस्य प्रमुखकार्यक्रमः पीएमएमएसवाई इत्यस्य उद्देश्यं मत्स्यक्षेत्रे सततविकासं पोषयितुं वर्तते। यद्यपि विशिष्टवित्तीयसहायतायाः विवरणं न प्रकाशितं तथापि योजनायाः स्थानीयव्यापाराणां महत्त्वपूर्णं बलं देशस्य मत्स्यपालनस्य उत्पादनं च वर्धते इति अपेक्षा अस्ति।

अस्मिन् कार्यक्रमे सिंहः मन्त्रालयेन आयोजितस्य उद्घाटनस्य मत्स्य-स्टार्टअप-ग्राण्ड-चैलेन्जस्य १२ विजेताभ्यः अनुदानं अपि वितरति।

मन्त्री स्वपरियोजनानां कृते केन्द्रीयवित्तपोषणं प्राप्तैः लाभार्थिभिः सह अपि संवादं करिष्यति।

मत्स्यपालनग्रीष्मकालीनसमागमः केन्द्रस्य राज्यानां च मध्ये संवादस्य मञ्चरूपेण कार्यं करोति, यत्र मत्स्यपालनजलकृषिक्षेत्रेषु हितधारकाणां योगदानं प्रदर्शयति। केन्द्रसर्वकारस्य विभिन्नानां उपक्रमानाम् विषये जागरूकतां जनयितुं अपि अस्य उद्देश्यम् अस्ति ।

अस्मिन् कार्यक्रमे केन्द्रीयमत्स्यपालनपशुपालनदुग्धपालनराज्यमन्त्री एस पीसिंहबघेलः जार्जकुरियानः च तमिलनाडुमत्स्यमन्त्री अनिथा आर राधाकृष्णन् च सहभागिनः भविष्यन्ति।