नियमेषु प्रमाणिकश्वासविश्लेषकस्य मुद्रांकनस्य सत्यापनस्य च व्यवस्था अस्ति यत् प्रतिवर्षं सत्यापनं करणीयम्, येन व्यक्तिः दोषपूर्णसाधनानाम् कारणेन गलतदण्डात् रक्षितः भवति इति वक्तव्ये उक्तम्।

सत्यापिताः मानकीकृताः च प्रमाणिकश्वासविश्लेषकाः श्वासनमूनानां रक्तमद्यसान्द्रतां समीचीनतया मापिष्यन्ति, येन सुनिश्चितं भवति यत् नशाग्रस्तानां व्यक्तिनां शीघ्रं प्रभावीरूपेण च पहिचानः भवति। एतेन मार्गे मद्यसम्बद्धाः घटनाः निवारयितुं साहाय्यं भवति, सर्वेषां कृते सुरक्षितयात्रायां योगदानं भवति ।

नवीननियमानां कृते प्रमाणिकश्वासविश्लेषकाणां कृते मानकीकृतपरीक्षणप्रक्रियाणां अनुसरणं करणीयम्, येन विभिन्नेषु उपकरणेषु सुसंगतं विश्वसनीयं च परिणामं सुनिश्चितं भवति। एतत् मानकीकरणं प्रवर्तनकार्याणां निष्पक्षतायां सटीकतायां च जनविश्वासं पोषयति इति वक्तव्ये स्पष्टीकृतम्।

साक्ष्यात्मकश्वासविश्लेषकाः रक्तस्य मद्यस्य मात्रां मापनार्थं अनाक्रामकं मार्गं प्रददति, यत् शीघ्रं वेदनारहितं च नमूनासंग्रहणं प्रदाति । द्रुतविश्लेषणक्षमता कानूनप्रवर्तनपदाधिकारिणः शीघ्रं, सूचितनिर्णयान् कर्तुं शक्नुवन्ति, येन मार्गपार्श्वे जाँचस्य प्रभावशीलता वर्धते।

मुहरयुक्तानां सत्यापितानां च प्रमाणिकश्वासविश्लेषकाणां उपलब्धता जनसामान्यं प्रति मद्यस्य प्रभावस्य विषये जागरूकतां जनयितुं शक्नोति तथा च वाहनानां यन्त्राणां च सुरक्षितसञ्चालनस्य कानूनीसीमानां विषये जागरूकतां जनयितुं शक्नोति। एतेन उत्तरदायी व्यवहारः, सूचितनिर्णयः च प्रोत्साह्यते इति वक्तव्ये उक्तम्।

मसौदे नियमाः “साक्ष्यात्मकश्वासविश्लेषकाः” इति एकं यन्त्रं परिभाषयन्ति यत् निर्दिष्टदोषसीमानां अन्तः निःश्वासितमानवश्वासस्य श्वसनमद्यद्रव्यसान्द्रतां मापयति प्रदर्शयति च तथा च तेषु प्रकारेषु प्रमाणिकश्वासविश्लेषकेषु प्रयोज्यम् अस्ति ये श्वसनस्य नमूनाकरणार्थं मुखपत्रस्य उपयोगं कुर्वन्ति नियमेषु यन्त्रस्य सम्यक्त्वं सुनिश्चित्य विविधप्रकारस्य परीक्षणस्य व्यवस्था अस्ति । वार्षिकसत्यापनेन उपयोगकाले अस्य यन्त्रस्य सटीकता सुनिश्चिता भविष्यति इति वक्तव्ये उक्तम्।

मसौदे नियमाः प्रमाणिकश्वासविश्लेषकाणां कृते अनेकाः तकनीकीआवश्यकताः रूपरेखां ददति, यथा-

* केवलं अन्तिममापनपरिणामं प्रदर्शयन्

* परिणामान् अभिलेखयितुं मुद्रकं च समाविष्टं तथा च यन्त्रं कागदं विना कार्यं न करोति इति सुनिश्चितं करोति

* रक्ते मद्यसान्द्रतापरिणामेन सह अतिरिक्तमुद्रितसूचनाः प्रदातुं

*विभिन्न प्रारूपेषु परिणामान् रिपोर्ट् करणं, यथा रक्ते रक्ते मद्यस्य सान्द्रता

प्रमाणिकश्वासविश्लेषकाः सटीकाः, मानकीकृताः, उपयोगाय च सुलभाः इति सुनिश्चित्य एते नियमाः उत्तमप्रवर्तनस्य, सुरक्षायाः वर्धनस्य, कानूनी-कार्यस्थले च मद्यपरीक्षणस्य विश्वासस्य वर्धनस्य च माध्यमेन जनसमूहस्य लाभं करिष्यन्ति इति वक्तव्ये उक्तम्।

नियमानाम् मसौदाः २६.०७.२०२४ पर्यन्तं सार्वजनिकटिप्पणीनां कृते वेबसाइट् मध्ये स्थापिताः सन्ति: https://consumeraffairs.nic.in/sites/default/files/file-uploads/latestnews/Draft_Rule_Breath_Analyser.pdf इति लिङ्क् इत्यत्र