लण्डन् [यूके], विश्वस्य ३१ क्रमाङ्कस्य केटी बाउल्टर् रविवासरे पूर्वक्रमाङ्कस्य कैरोलिना प्लिस्कोवा इत्यस्याः पराजयेन स्वस्य नॉटिङ्घम् ओपन-उपाधिं सफलतया रक्षति स्म । अन्तिमपक्षे बोल्टरः प्लिस्कोवां ४–६, ६–३, ६–२ इति स्कोरेन पराजितवान् ।

नॉटिङ्घम् बोल्टरस्य करियरस्य तृतीयः उपाधिः अस्मिन् सत्रे च द्वितीयः आसीत् । सा पूर्वमेव सैन् डिएगो-नगरस्य कठिन-क्रीडाङ्गणेषु वर्षस्य प्रथम-क्रीडायां विजयं प्राप्तवती आसीत् ।

बोल्टरः गतवर्षे नॉटिङ्घम्-नगरे प्रथमं डब्ल्यूटीए-भ्रमण-चैम्पियनशिपं प्राप्तवान् अद्भुत-प्रदर्शनस्य कारणात् ।एतया विजयेन लेस्टर्-नगरस्य मूलनिवासी पुनः शीर्ष-१०० मध्ये उत्थापिता, तस्याः धीरेण क्रमाङ्कनस्य उपरि गन्तुं च साहाय्यं कृतम्, यत्र सा अधुना ब्रिटेनस्य शीर्षस्थाने स्थिता महिला इति आरामेन उपविशति।

२७ वर्षीयः रविवासरे कार्ये स्थापिता यतः सा द्वयोः सेट्-द्वयात् अधः आगत्य सप्ताहं यावत् अपराजितः एव तिष्ठति स्म । २०२१ तमस्य वर्षस्य यूएस ओपन-विजेता एम्मा राडुकानु-विरुद्धं तस्याः बाधितस्य सेमीफाइनल्-क्रीडायाः निरन्तरतायां दिवसस्य आरम्भः अभवत् ।

शनिवासरे सायं तौ ८० निमेषपर्यन्तं कठिनं प्रथमं सेट् क्रीडितवन्तौ, यत् प्रकाशकारणात् मेलनं स्थगितुं पूर्वं राडुकानुः ७–६(१३) इति स्कोरेन विजयं प्राप्तवान् । रविवासरे अपराह्णे यदा पुनः क्रीडा आरब्धा तदा बाउल्टरः पुनः दृढतया आगत्य ब्रिट्-युद्धे ६-७(१३), ६-३, ६-४ इति स्कोरेन विजयं प्राप्तवान् ।एषः मेलः ३ घण्टाः १३ निमेषाः यावत् अभवत् तथा च राडुकानुविरुद्धं बोल्टरस्य अभिलेखः २-० अभवत् .

एतेन विजयेन प्लिस्कोवा-विरुद्धं चॅम्पियनशिप-क्रीडायाः स्थापना अभवत्, सा पूर्वं दिवसे डायन-पैरी-इत्येतत् ४-६, ६-३, ६-२ इति स्कोरेन पराजयित्वा ऋतुस्य द्वितीयं अन्तिम-क्रीडां प्राप्तवती

बाउल्टर्, प्लिस्कोवा च प्रथमचतुर्णां मेलनानां विभक्तौ आस्ताम्, प्रत्येकं तृतीयसेट् प्रति गतवन्तौ । रविवासरस्य समागमः अपि भिन्नः नासीत् । बोल्टर् उद्घाटनसेट् प्रारम्भे भग्नः अभवत्, परन्तु सा स्वस्थानं धारयितुं असमर्था अभवत् यतः प्लिस्कोवा ३९ निमेषेषु विजयं प्राप्तवती ।

परन्तु गत ४८ घण्टानां शारीरिकतीव्रता चेकदेशस्य उपरि क्षतिं गृह्णाति इति भासते स्म, यः शनिवासरे शीर्षबीजस्य ओन्स् जाबेउर् इत्यस्य उपरि त्रिषु सेट्-मध्ये पराजितवान् ।तस्य तीक्ष्ण-सर्व्स्-बेस्-लाइन-स्ट्रोक्-इत्येतयोः गतिः नष्टा भवितुं आरब्धा, येन बाउल्टर् तृतीय-सेट्-क्रीडां बाध्यं कर्तुं बाध्यः अभवत् बाउल्टर् प्लिस्कोवां त्रिवारं भग्नवान्, १ घण्टा ५३ निमेषेषु विजयं प्राप्तवान् ।