इदं नवीनं दृष्टिकोणं, नगरस्य कृते प्रथमः, विशेषज्ञानाम् अनुसारं पारम्परिकमुक्तशल्यक्रियायाः सह सम्बद्धानां जोखिमानां रोगिणां रक्षणं प्रतिज्ञायते।

विभागेन अद्यैव २० वर्षीयस्य हिमांशुसिंहस्य कृते सफला आर्थ्रोस्कोपिक् प्रक्रिया कृता, यः त्रयः वर्षाणि यावत् अस्याः स्थितिः सह ग्रस्तः आसीत् अस्थिरोगविशेषज्ञैः सह पूर्वं परामर्शं कृत्वा अपि th रोगः अज्ञातः एव अभवत् ।

क्रीडाचिकित्सा संकायः प्रो अभिषेक सैनी इत्यनेन उक्तं यत् नितम्बसन्धिस्य सिनोवियम् इत्यस्य आस्तरणं, सामान्यतया सन्धिं स्नेहयितुं सुचारुगतिं च सुलभं कर्तुं द्रवस्य स्रावं करोति। परन्तु साइनोवियल-कण्ड्रोमेटोसिस्-इत्यस्मिन् सिनोवियमस्य विकारः भवति येन असामान्य-उपास्थि-वृद्धिः भवति, यत् शिथिलं भग्नं भग्नं कंकड़-सदृशं संरचनां च निर्मातुम् अर्हति

अस्याः स्थितिः पीडिताः रोगिणः प्रायः आकस्मिकसन्धितालीकरणस्य कष्टप्रदं वेदनाम् अनुभवन्ति, तथा च नियमितकार्यं कर्तुं कष्टानि यथा पादपारेण उपविष्टाः वा गमनम् वा

दुर्भाग्येन पारम्परिक-क्ष-किरणैः सर्वदा एतां स्थितिः न ज्ञायते यस्य परिणामेण दुर्निदानं भवति ।

अपि च, अस्य रोगस्य पारम्परिकं मुक्तशल्यक्रिया नितम्बस्य रक्तप्रदायं संकटग्रस्तं कर्तुं शक्नोति, भविष्ये सन्धिप्रतिस्थापनस्य आवश्यकता भवितुम् अर्हति

“आर्थ्रोस्कोपी इत्यनेन शल्यचिकित्सकाः लघु-छेदैः सन्धि-अन्तर्गतं कल्पयितुं शल्यक्रिया च कर्तुं शक्नुवन्ति । शिथिलानां उपास्थिखण्डानां अन्येषां च विकृतानाम् ऊतकानाम् अपसारणस्य प्रभावी पद्धतिः अस्ति, येन वेदना न्यूनीभवति, सन्धिगतिशीलता च वर्धते” इति सैनी व्याख्यातवान्