नवीदिल्ली, वित्तमन्त्री निर्मला सीतारमण इत्यनेन सह बजटपूर्वपरामर्शे शुक्रवासरे कृषिसङ्गठनैः विशेषज्ञैः च जलवायुपरिवर्तनविरुद्धं क्षेत्रस्य लचीलापनं वर्धयितुं कृषिसंशोधनस्य युक्तिकरणस्य, उर्वरकसहायतायां युक्तिकरणस्य, आधारभूतसंरचनाविकासस्य च अधिकनिवेशस्य कृते प्रस्तावः कृतः।

सार्धद्विघण्टायाः सत्रे हितधारकाः भारतीयकृषिसंशोधनपरिषदः (आईसीएआर) कृते बजटविनियोगे ९,५०० कोटिरूप्यकात् २०,००० कोटिरूप्यकाणि यावत् महतीं वृद्धिं कर्तुं वकालतम् अकरोत्।

भारतीय खाद्यकृषिसङ्घस्य अध्यक्षः एम.जे.खानः क्षेत्रवृद्धिं चालयितुं कृषकाणां आयं वर्धयितुं च "कृषि अनुसंधानविकासे विशालनिवेशस्य" आवश्यकतायां बलं दत्तवान्।

विशेषज्ञाः प्रत्यक्षलाभहस्तांतरणस्य (DBT) माध्यमेन स्थानान्तरणार्थं कृषिसम्बद्धानां सर्वेषां अनुदानानाम् एकीकरणस्य अपि आह्वानं कृतवन्तः तथा च यूरियायाः खुदरामूल्यं वर्धयितुं आह्वानं कृतवन्तः, यत् 2018 तः अपरिवर्तितं वर्तते।सहायताद्वारा जैव-उर्वरकस्य, पर्ण-उर्वरकस्य च प्रचारः अन्यः प्रमुखः माङ्गलः आसीत्।

भारत कृषक समाजस्य अध्यक्षः अजय वीर जाखरः कृषिनिधिं शिक्षा-अनुसन्धानयोः मध्ये पृथक्करणस्य सुझावम् अयच्छत् ।

सः अवदत् यत् कृषिसंशोधनस्य आर्थिकप्रतिफलं अन्यनिवेशानां अपेक्षया दशगुणं अधिकं भवति चेदपि विगतदशकद्वये बजटवृद्धिः महङ्गानि दरात् पश्चात् अस्ति।

अन्येषु उल्लेखनीयसुझावेषु एमएसपी-समित्याः विघटनं, भारतस्य कृते नूतनां कृषिनीतिं च आज्ञापयितुं, केन्द्रप्रायोजितयोजनासु मानवसंसाधनविकासाय वित्तपोषण-अनुपातं ६०:४० तः ९०:१० यावत् परिवर्तनं च अन्तर्भवति, यत्र केन्द्रसर्वकारेण ९० प्रतिशतं व्ययः वहितः पञ्च वर्षाणि यावत् ।

कृषिनिर्यातं वर्धयितुं, जिलानिर्यातकेन्द्राणि निर्मातुं, राष्ट्रियबकमेषमिशनं च आरभ्य अपेडा-सङ्घस्य बजटविनियोगं ८० कोटिरूप्यकात् ८०० कोटिरूप्यकाणि यावत् वर्धयितुं विशेषज्ञाः अपि सुझावम् अयच्छन्।

सभायां सीएसीपी-सङ्घस्य पूर्वप्रमुखः कृषि-अर्थशास्त्री च अशोकगुलाटी, वरिष्ठः कृषिपत्रकारः हरीशदामोदरनः, राष्ट्रियकृषि-अर्थशास्त्र-नीति-अनुसन्धान-संस्थायाः, दक्षिण-भारतस्य संयुक्त-रोपण-सङ्घस्य च प्रतिनिधिभिः सह भागः आसीत्

यथा यथा सर्वकारः आगामिबजटस्य सज्जतां करोति तथा तथा एताः अनुशंसाः कृषिक्षेत्रे सुधारस्य, निवेशस्य च अत्यन्तं आवश्यकतां प्रकाशयन्ति, विशेषतः जलवायुपरिवर्तनस्य चुनौतीनां आलोके, कृषकाणां आयस्य दुगुणीकरणस्य लक्ष्यस्य च आलोके।

मोदीसर्वकारः आगामिमासे २०२४-२५ तमस्य वर्षस्य वार्षिकं बजटं प्रस्तुतं कर्तुं निश्चितः अस्ति।