नवीदिल्ली, कृषिमन्त्री शिवराजसिंहचौहानः शुक्रवासरे जुलैमासे आरभ्य आगामिखरीफसस्यस्य ऋतुस्य कृते उर्वरकस्य, बीजानां, कीटनाशकानां च समये उपलब्धतां सुनिश्चित्य कृषकाणां कृते आपूर्तिव्यवधानं न भवेत् इति निरन्तरनिरीक्षणस्य कृते पिचिंगं कृतवान्।

दक्षिणपश्चिममानसूनवृष्टेः आरम्भेण सह धानसस्य इत्यादीनां सस्यानां बोवनं समावेशितं खरीफ (ग्रीष्मकालीन) ऋतुस्य सज्जतायाः समीक्षां कुर्वन् चौहानः गुणवत्तापूर्णं निवेशस्य आपूर्तिं समये वितरणं च सुनिश्चित्य अधिकारिभ्यः निर्देशं दत्तवान् इति आधिकारिकवक्तव्ये उक्तम्।

भारतस्य मौसमविभागेन अस्मिन् वर्षे सामान्यतः दक्षिणपश्चिममानसूनस्य पूर्वानुमानं कृतम् अस्ति, यत् कृषिक्षेत्रस्य कृते सकारात्मकं संकेतम् अस्ति।

चौहानः उत्पादकतावर्धनार्थं कृषियन्त्रीकरणस्य वर्धनस्य, प्रौद्योगिक्याः स्वीकरणस्य च आवश्यकतायाः विषये अपि बलं दत्तवान् ।

कृषिविज्ञानेषु उच्चशिक्षायाः कौशलस्य उत्तमः उपयोगः कर्तुं कृषिशिक्षायाः कृषिप्रथाभिः सह सम्बद्धतां कर्तुं सः आह्वानं कृतवान्।

कृषिविस्तारसेवाप्रदानाय उद्दिश्य कृषिविज्ञानकेन्द्राणि सन्ति इति कृषिविज्ञानकेन्द्राणां (केवीके) उपयोगितायाः उन्नयनार्थं सघनविमर्शानां कृते मन्त्री आग्रहं कृतवान्।

अधिकान् कृषकान् स्वीकर्तुं प्रोत्साहयितुं प्राकृतिककृषीप्रथानां सरलीकरणं अन्यत् केन्द्रीकरणक्षेत्रम् आसीत् इति वक्तव्ये उक्तम्।

उर्वरकं, जलसम्पदां, मौसमविज्ञानं च इत्यादीनां विभिन्नविभागानाम् अधिकारिणः खरिफऋतुस्य सज्जतायाः विषये मन्त्रीं अवगतवन्तः।

पृथक् पृथक् कृषिसंशोधनशिक्षाविभागस्य (DARE) समीक्षां कुर्वन् चौहानः वैज्ञानिकानां कृते नूतनसस्यजातीनां विकासे, उत्पादकतासुधारे, नवीनप्रौद्योगिकीनां प्रमाणीकरणे च निरन्तरं कार्यं कर्तुं आवश्यकतायाः उपरि बलं दत्तवान्