नागालैण्ड्-सर्वकारस्य एकः अधिकारी अवदत् यत् प्रतिष्ठित-कृषि-नेतृत्व-पुरस्कार-२०२४-इत्यनेन उद्यानविकासाय अभिनवकार्यक्रमानाम् नीतीनां च परिचयस्य उत्कृष्टकार्यस्य कारणेन उद्यानक्षेत्रे सर्वोत्तमः इति राज्यं निर्धारितम्, येन अनेकेषां कृषकाणां ग्रामीणजनानाञ्च जीवनं सकारात्मकरूपेण स्पृष्टम् अस्ति।

बुधवासरे रात्रौ नवीदिल्लीनगरे आयोजिते १५ तमे कृषिनेतृत्वसम्मेलने नागालैण्ड्देशस्य महिलासंसाधनविकासस्य उद्यानस्य च मन्त्री सालहौतुओनुओ क्रूसे पुरस्कारं प्राप्तवती।

इस अवसर पर केन्द्रीय पथपरिवहन राजमार्गमन्त्री नितिन गडकरी, केन्द्रीय कृषि तथा कृषक कल्याण मन्त्री शिवराजसिंह चौहान उपस्थित रहे।

कृषिविकासाय ग्रामीणसमृद्धिम् आनेतुं व्यक्तिभिः संस्थाभिः च निर्णीतानां उत्कृष्टतां नेतृत्वभूमिकायाः ​​च स्वीकारार्थं २००८ तमे वर्षे वार्षिकपुरस्कारस्य स्थापना कृता आसीत्

नागालैण्ड्-देशेन त्रीणां उद्यानसस्यानां GI (Geographical Indication) पञ्जीकरणं प्राप्तम् अस्ति , नागावृक्षः टमाटरः, नागा मधुरं ककड़ी च ।

अधिकारिणां मते उद्यानविभागेन १३ कृषकउत्पादककम्पनीनां (एफपीसी) गठनमपि संयोजितम् अस्ति तथा च एतावता ६८०० हेक्टेयरक्षेत्रं जैविकप्रमाणीकरणस्य अधीनं आनयितम्।