नवीदिल्ली (भारत) केन्द्रीयकृषि-कृषक-कल्याण-मन्त्री शिवराजसिंहचौहानः शनिवासरे अवदत् यत् यदा सः कृषिमन्त्री अभवत् तस्मात् दिवसात् आरभ्य कृषिं कथं अग्रे नेतव्यं, कृषकाणां कल्याणं च कथं सुनिश्चितं कर्तव्यमिति दिवारात्रौ चिन्तयति।

ICAR इत्यत्र राष्ट्रियगोष्ठीम्, पूर्वविद्यार्थीनां समागमं च सम्बोधयन् चौहानः अवदत् यत्, "अस्माभिः कृषिं अग्रे नेतव्यं, कृषकाणां कल्याणं च सुनिश्चितं कर्तव्यम्। प्रधानमन्त्रिणः दृष्टिः अस्माकं मिशनम् अस्ति। यदा अहं कृषिमन्त्री अभवम्, तस्मात् दिनात् आरभ्य अहं कथं श्रेष्ठं कर्तव्यमिति दिवारात्रौ चिन्तयन्ति स्म” इति।

केन्द्रीयकृषि-कृषक-कल्याण-मन्त्री भारतं वैदिक-गीतानां जन्मस्थानम् इति उद्धृत्य भारतीयत्वस्य गौरवं प्रकटितवान्, यदा अन्येषु विकसित-राष्ट्रेषु सभ्यतायाः उदयः अद्यापि न दृष्टः आसीत् ।

"सम्प्रति अस्माकं देशः तीव्रगत्या प्रगतिशीलः अस्ति... भारतं अतीव प्राचीनं महान् च राष्ट्रम् अस्ति। एतत् वयं सर्वे जानीमः। यदा विश्वस्य विकसितदेशेषु सभ्यतायाः सूर्यः न उद्भूतः आसीत् तदा अत्रैव वेदस्य स्तोत्राणि रच्यन्ते स्म।" सः यथार्थतया अद्भुतः देशः अस्ति, अहं भारतीयत्वेन गर्वितः अस्मि इति सः अवदत्।

केन्द्रीयमन्त्री शिवराजसिंहचौहानः ११ जून दिनाङ्के कृषिकृषककल्याणमन्त्रालयस्य प्रभारं स्वीकृतवान् ।

इदानीं पीएम मोदी तृतीयपदं स्वीकृत्य पीएम किसाननिधिस्य १७वीं किस्तस्य विमोचनं अधिकृतवान्, यस्य उद्देश्यं ९.३ कोटि कृषकाणां लाभाय, प्रायः २०,००० कोटिरूप्यकाणां वितरणं च अस्ति।

पीएम-किसान योजना २०१९ तमे वर्षे आरब्धा, यत् उच्चतर-आय-स्थितेः कतिपयानां बहिष्कार-मापदण्डानां अधीनं सर्वेषां भूमि-धारक-कृषकाणां वित्तीय-आवश्यकतानां पूरकत्वेन प्रतिवर्षं ६,००० रुप्यकाणां वित्तीयलाभः त्रिषु समानकिस्तेषु, प्रत्येकं चतुर्मासेषु, प्रत्यक्षलाभहस्तांतरणस्य (डीबीटी) मोडद्वारा देशे सर्वत्र कृषकपरिवारानाम् बैंकखातेषु स्थानान्तरितः भवति।

अधुना यावत् राष्ट्रे ११ कोटिभ्यः अधिकेभ्यः कृषकेभ्यः ३.०४ लक्षकोटिरूप्यकाणां वितरणं कृतम् अस्ति तथा च एतेन विमोचनेन योजनायाः आरम्भात् लाभार्थिभ्यः स्थानान्तरिता कुलराशिः ३.२४ लक्षकोटिरूप्यकाणां बहु पारं भविष्यति।