नवीदिल्ली- पेरिसक्रीडायाः कोटाविजेता महिलामल्लयुद्धकारिणः शुक्रवासरे राष्ट्रियसङ्घं चयनपरीक्षां न कर्तुं अनुरोधं कृतवन्तः, तेषां प्रत्येकं पदं, इतः परं तेषां प्रत्येकं लघुकार्यं भारतस्य पदकसंभावनासु प्रभावं करिष्यति इति च अवदन्। कर्तव्यं भविष्यति। ओलम्पिक।

२०२१ तमे वर्षे वरिष्ठविश्वचैम्पियनशिपस्य अन्तिमपर्यन्तं गन्तुं भारतस्य प्रथमा महिला मल्लयुद्धकर्त्री अंशु मलिक इत्यस्याः कथनमस्ति यत् इदानीं केवलं क्रीडायाः सज्जतायै "मानसिकशान्तिः" एव आवश्यकी।

यदि चयनितं भवति तर्हि टोक्योक्रीडायां स्पर्धां कृत्वा ओलम्पिकपदकं प्राप्तुं २२ वर्षीयस्य अंशुस्य द्वितीयः शॉट् भविष्यति। सा १७ वर्षे महिलानां ५७ किलोग्रामवर्गे कोटास्थानं प्राप्य अपेक्षां अतिक्रान्तवती, परन्तु बृहत्मञ्चस्य अनुभवस्य अभावात् प्रथमपरिक्रमे निर्वाचितापरन्तु निदानीग्रामस्य आक्रमणकारी मल्लः ततः परं प्रचण्डं प्रगतिम् अकरोत्, ऐतिहासिकं विश्वरजतपदकं चत्वारि एशियाचैम्पियनशिपपदकानि च प्राप्तवती।गतवर्षे एशियाचैम्पियनशिपस्य समये जानुक्षतेन सा एशियाक्रीडायां न त्यक्तवती, तस्याः उपरि दबावं जनयति इति भयम् अस्ति क्रीडायाः एतावत् समीपस्थं शरीरं तस्याः सज्जतां दूषयितुं शक्नोति स्म ।

"अस्माभिः प्रत्येकस्मिन् लघुकार्ये अतीव अतीव सावधानता भवितव्या। इतः वयं प्रत्येकं पदे सावधानाः स्मः। अहं अद्यतनकाले अनेकेषु स्पर्धासु, अन्तर्राष्ट्रीयकार्यक्रमेषु, राष्ट्रियस्पर्धासु, ततः परं क्वालिफायर-क्रीडासु च परीक्षणेषु भागं गृहीतवान्, अतः अहं न करोमि need to evaluate fitness through trials” इति अंशुः टोक्योतः अवदत् यत्र सा अद्यकाले प्रशिक्षणं कुर्वती अस्ति।

“ओलम्पिकक्रीडायाः पूर्वं अस्माकं मानसिकशान्तिः आवश्यकी अस्ति।मासद्वयं पूर्वमेव सज्जतायै अत्यल्पः समयः अस्ति। अस्मिन् स्तरे प्रत्येकं दिवसं गण्यते । वयं साप्ताहिकरूपेण अस्माकं प्रशिक्षणस्य योजनां कुर्मः तथा च यदि अहं परीक्षणार्थं भारतं आहूतः अस्मि तर्हि योजनायां बाधां जनयिष्यति, पदकस्य सम्भावनाः च प्रभाविताः भविष्यन्ति।“अहमपि जूनमासस्य १० दिनाङ्कात् अन्तर्राष्ट्रीयप्रशिक्षणशिबिरार्थं यूरोपदेशं गन्तुम् इच्छामि किन्तु परीक्षणानां विषये अनिश्चिततायाः कारणात् अहं तत् अन्तिमरूपेण निर्धारयितुं न शक्नोमि।अस्माकं प्रतिद्वन्द्वीभिः सह स्पर्धानां कृते रणनीतिः करणीयः किन्तु यदि अहं तत् कथं करिष्यामि यदि अहं... परीक्षणं न तु ओलम्पिकस्य कृते?" इति सः अपृच्छत्।

भारतीयकुश्तीसङ्घः मे २१ दिनाङ्के दिल्लीनगरे स्वचयनसमित्याः बैठकं आहूय परीक्षणमापदण्डनिर्णयम् अकरोत्।

भारतस्य कृते कोटा प्राप्तानां पञ्चसु महिलामल्लानां मध्ये निशा दहिया (६८ किलो) ऋतिका हुडा (७६ किलो) च सन्ति ।"अहम् अद्यापि क्वालिफायर-क्रीडायां भार-कटनात् पुनः स्वस्थः अस्मि, यदि वयं पुनः परीक्षणं गच्छामः तर्हि अस्माकं शरीरे तस्य क्षतिः भविष्यति। अस्माभिः विशिष्ट-मल्लानां पूर्तिः कर्तव्या, सम्यक् योजनां च कर्तव्या, परन्तु यदि परीक्षणं गच्छामः यदि वयं तस्य विषये चिन्तयन्तः स्मः तर्हि कथं रणनीतिं करिष्यामः” इति रोहतक्-नगरस्य सत्यवान्-अखारा-इत्यत्र प्रशिक्षणं कुर्वती निशा अवदत् ।"बिश्केक्-नगरे अहं क्रॉसिंग्-मध्ये (नॉर्डिक-व्यवस्थायां) अटन् पर्याप्तं अंकं न प्राप्तवान् तथा च... मया यः मल्लः ताडितः सः योग्यः अभवत्। इस्तान्बुलनगरे अहं योग्यतां प्राप्स्यामि इति मम निश्चयः आसीत्। अहं बहुवर्षेभ्यः ६८ किलोग्रामे स्पर्धां करोमि। अतः अहं ज्ञातवान् यत् मम प्रतिद्वन्द्विनः के भवितुम् अर्हन्ति तथा च अहं २०-२२ प्रतिद्वन्द्वीनां विषये लिखितवान् येषां सह मम संघर्षः अपेक्षितः आसीत् तथा च अहं तेषां मेलनानि द्रष्टुं आरब्धवान्।

"अहं सुसज्जः आसम्। मया चीनदेशस्य विजयः अपेक्षितः, मम कृते चीनदेशः बलिष्ठतमः प्रतिद्वन्द्वी अस्ति, यद्यपि अहं तान् पराजितवान्।,

कोटां प्राप्त्वा निशा पानीपत-नगरे स्वपरिवारेण सह न मिलितवती अस्ति ।"अहं इस्तान्बुलतः सीधा मम प्रशिक्षणकेन्द्रम् आगतः। अहं समयं ध्यानं च अपव्ययितुं न इच्छामि स्म, अतः अत्र प्रशिक्षणं आरब्धवान्। मम मातापितरौ अत्र आगन्तुमपि न अनुमन्यते। अधुना वयं ओलम्पिकस्य अनन्तरं एव मिलिष्यामः।

पूर्वोक्तमापदण्डानुसारं अन्तिमपरीक्षासु शीर्षचतुर्सु स्थानेषु गताः मल्लयुद्धकारिणः परस्परं स्पर्धां करिष्यन्ति, समूहविजेतारः कोटाविजेतारः च गृह्णन्ति इति उक्तम्।प्राकृतिकशरीरयुक्ता रीतिका अवदत् अस्माकं वजनं न्यूनीकर्तुं प्रायः सप्तदिनानि यावत् समयः भवति तथा च स्पर्धायाः अनन्तरं पुनः प्रक्रियां आरभणीयम् अस्ति तर्हि अस्माभिः परीक्षणं न कर्तव्यम्। भारः ८१ किलोग्रामः अस्ति ।

देशस्य प्रथमा अण्डर-२३ महिलाविश्वविजेता रीतिका मन्यते यत् जापान-तुर्की-देशयोः कृते क्रीडासु बृहत्तमं आव्हानं प्रस्तुतं भविष्यति।“अहं सम्यक् करिष्यामि इति विश्वसिमि, यद्यपि U23 विश्व-अन्तिम-क्रीडायां मया पराजितः USA-मल्लः अपि बलवान् अस्ति।मम आक्रमणं तु अत्यन्तं उत्तमम् अस्ति, रक्षा च किञ्चित् दुर्बलम् अस्ति। यदि अहं मम आक्रामकं क्रीडां कर्तुं शक्नोमि तर्हि अहं पदकं प्राप्स्यामि। अहं पेरिस्-नगरस्य दावेदारः अस्मि” इति रोहतक्-नगरे प्रशिक्षकस्य मन्दीपस्य अधीनं प्रशिक्षणं कुर्वती रीतिका अवदत् ।

कोटाविजेतानां परीक्षणं कृत्वा हानिः भवितुम् अर्हति इति विशेषज्ञाः मन्यन्ते ।"अस्मिन् स्तरे यदा सर्वं दावपेक्षया भवति तदा मल्लयुद्धकारिणः उत्तमस्थाने भविष्यन्ति। एतेन केचन कठिनाः मेलाः चोटाः च भवितुम् अर्हन्ति" इति नाम न वक्तुम् इच्छन् एकः प्रशिक्षकः अवदत्।एषा स्थितिः परिहर्तव्या।