योजनायाः उद्देश्यं भूजलस्य स्थितिं वर्धयितुं, जलस्य उपयोगस्य दक्षतायां सुधारं कर्तुं, स्थायिजलप्रबन्धनस्य प्रवर्धनं च अस्ति ।

अत्र अटलभुजलयोजनायाः राज्यान्तरविभागीयसञ्चालनसमित्याः (SISC) बैठक्याः अध्यक्षतां कुर्वन् यस्मिन् १८४.२४ कोटिरूप्यकाणां प्रोत्साहनप्रयोगयोजना अनुमोदितः आसीत्, मुख्यसचिवः सिञ्चनजलसंसाधनविभागाय अतिरिक्तस्य समुचितभण्डारणं उपयोगं च सुनिश्चितं कर्तुं निर्देशं दत्तवान् वर्षाजलं मानसूनऋतौ ।

विभागस्य मुख्यः अभियंता सतबीरसिंह कदियनः सभायां सूचितवान् यत् गतमानसूनऋतौ जलस्य अभावयुक्तेषु क्षेत्रेषु ५० प्रतिशतं वर्षाजलस्य उपयोगः कृतः।

सूचितं यत् प्रोत्साहन-उपयोगयोजनायाः कुलव्ययस्य मध्ये सिञ्चनजलसंसाधनविभागाय १२२.०९ कोटिरूप्यकाणि आवंटितानि सन्ति, येषु नदीतटपुनर्भरणं, तडागपुनर्भरणं, भण्डारणटङ्कनिर्माणं, जलं च केन्द्रीकृतानां ४८ परियोजनानां कृते ९६.३० कोटिरूप्यकाणि समाविष्टानि सन्ति भण्डारण-पिण्डाः, इन्जेक्शन-कूपाः, रिचार्ज-बोर-कूपाः इत्यादयः ।