नवीदिल्ली, कुण्डन ग्रीन एनर्जी सोमवासरे उत्तराखण्डस्य ओखाली इत्यत्र ४२ मेगावाट् जलविद्युत्परियोजनायाः स्थापनायाः अनुमोदनं प्राप्तवती इति उक्तवती।

ओखाली परियोजना उत्तराखण्डशासकैः सह गतवर्षे हस्ताक्षरितस्य सम्झौतेः भागः अस्ति यत् राज्ये १,००० कोटिरूप्यकाणां निवेशेन कुलम् ८० मेगावाट् ग्रीनफील्ड् जलविद्युत्क्षमतां विकसितुं शक्यते इति कुण्डन ग्रीन एनर्जी इत्यनेन विज्ञप्तौ उक्तम्।

कम्पनीयाः कथनमस्ति यत्, "उत्तराखण्डस्य ओखाली इत्यत्र ग्रीनफील्ड् संयंत्रं स्थापयितुं कुण्डन ग्रीन एनर्जी ४२ मेगावाट् जलविद्युत् (परियोजना) जनादेशं प्राप्नोति।

परियोजना 2028 तमवर्षपर्यन्तं सम्पन्नं भविष्यति।एकदा चालू कृत्वा ओखाली परियोजना कम्पनीयाः संयुक्तजलविद्युत्क्षमतां वर्तमानस्य 104 मेगावाट (मेगावाट्) तः 270 मेगावाट् यावत् नेष्यति।