नवीदिल्ली, रियल्टी फर्म कीस्टोन् रियल्टर्स् लिमिटेड् इत्यनेन प्लॉट्ड् विकासं कर्तुं मुम्बई-नगरस्य समीपे ८८ एकर् भूमिः ९१ कोटिरूप्यकेण अधिग्रहीतवती अस्ति।

मुम्बई-नगरस्य कीस्टोन् रियल्टर्स्, यः रुस्तमजी-ब्राण्ड्-अन्तर्गतं सम्पत्तिनां विपणनं करोति, सा नियामक-दाखिले अवदत् यत् कसरा-नगरे प्रायः ८८ एकर्-भूमि-पार्सल्-अधिग्रहणेन सा प्लॉट्-विकासे आक्रमणं कृतवती अस्ति

कसारा परियोजनायां विभिन्नप्रमाणानां ५०० भूखण्डाः सन्ति, येषां कुलपरिमाणं प्रायः १५ लक्षं (१५ लक्षं) वर्गफीट् भविष्यति ।

"भूमिक्रयणस्य कुलविचारः ९१ कोटिरूप्यकाणि अस्ति, यत्र १ कोटिरूप्यकाणि पूर्वमेव भुक्तानि सन्ति, शेषं ९० कोटिरूप्यकाणि आगामिषु २ वर्षेषु स्तब्धरूपेण दातव्यानि" इति रियल्टी-संस्थायाः कथनम् अस्ति

कम्पनी वर्तमान त्रैमासिके परियोजनायाः आरम्भं कर्तुं योजनां करोति।

कीस्टोन् रियल्टर्स् इत्यस्य अध्यक्षः प्रबन्धनिदेशकः च बोमन इरानी अवदत् यत्, "एतत् कदमः रुस्तोमजी इत्यस्य कृते महत्त्वपूर्णं माइलस्टोन् प्रतिनिधियति, यत् अस्माकं पोर्टफोलियो विविधीकरणाय, विकासाय च अस्माकं रणनीतिकदृष्टिं प्रतिबिम्बयति।

"प्लॉट्ड् विकासे वयं प्रबलमागधां कर्षणं च पूर्वानुमानं कुर्मः। अस्मिन् खण्डे संगठितानां ब्राण्ड्-कृतानां च विकासकानां अभावः अस्ति, येन ग्राहकानाम् नित्यं विकसितानां आवश्यकतानां पूर्तये टैप्-इन् कर्तुं सर्वाधिकं आकर्षकं विपण्यं भवति" इति सः अवदत्।