पञ्चकुला (हरियाणा), हरियाणानगरस्य किरणपहलः गुरुवासरे महिलानां ४०० मीटर् स्पर्धायां पेरिस् ओलम्पिकक्रीडायाः योग्यतां प्राप्तवती, अत्र प्रचलति राष्ट्रिय-अन्तर्राज्य-एथलेटिक्स-चैम्पियनशिपस्य सेमीफाइनल्-क्रीडायां ५०.९२ सेकेण्ड्-पर्यन्तं समयं प्राप्तवती।

महिलानां ४०० मीटर् स्पर्धायां योग्यतायाः चिह्नं ५०.९५ सेकेण्ड् आसीत्, यत् किरणः आगामिमासे क्रीडासु स्वस्य बर्थं सुरक्षितुं भङ्गं कर्तुं समर्था अभवत् ।

एषः तस्याः ऋतुस्य सर्वोत्तमः समयः आसीत् तथा च सा अपि केवलं द्वितीया भारतीया महिला अभवत् या ५१ सेकेण्ड्-अन्तर्गतं समाप्तवती ।

सा गुजरातस्य देवी अनिबा ज़ाला इत्यस्मात् अग्रे समाप्तवती, यः ५३.४४ इति समयेन दूरं द्वितीयस्थानं प्राप्तवान्, केरलस्य स्नेहा के ५३.५१ इति समयेन तृतीयस्थानं प्राप्तवती ।