श्री काशीविश्वनाथमन्दिरन्यासस्य मुख्यकार्यकारी विश्वभूषणमिश्रः अवदत् यत् काशीविश्वनाथधामस्य परिसरे नवनिर्मितभवनानां प्रसादात्, दानेन, टिकटेन, राजस्वेन च विगतसप्तवर्षेषु चतुर्गुणं वृद्धिः अभवत्।

२०२० तमे वर्षे २०२१ तमे वर्षे च Covid-19 महामारीकाले भक्तानां संख्यायां न्यूनता अभवत्, परन्तु तदनन्तरं वर्षेषु अपूर्ववृद्धिः अभवत् ।

मुख्याधिकारी अवदत् यत् मन्दिरस्य वार्षिकं आयं पूर्वं २०.१४ कोटिरूप्यकाणि आसीत्, यदा तु सद्यः समाप्ते २०२३-२४ वित्तवर्षे ८६.७९ कोटिरूप्यकाणि यावत् वर्धिता।

२०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य १३ दिनाङ्के काशी-विश्वनाथ-गलियारस्य उद्घाटनात् आरभ्य २०२४ तमस्य वर्षस्य मे-मासपर्यन्तं मन्दिरं गच्छन्तीनां भक्तानां संख्या १६.२२ कोटिः अभवत्, न्यासस्य आयस्य अपि महती वृद्धिः अभवत्

श्री काशीविश्वनाथधामस्य विस्तारेण आधुनिकीकरणेन च तीर्थक्षेत्राणि अधिकसुलभानि अभवन्, येन प्रत्येकं दिवसे विश्वस्य सर्वेभ्यः शिवभक्तानां वर्धमानसंख्या आकृष्टा अभवत्।

धामस्य नवीनीकरणानन्तरं अनेकाः सुविधाः योजिताः, दर्शनस्य सुगमतायाः कारणेन काशीनगरे पर्यटनं अधिकं वर्धितम् अस्ति ।

पवित्रं काशीनगरं अनादिकालात् सनातनधर्मस्य अनुयायिनां तीर्थस्थलम् अस्ति ।

काशी इदानीं विश्वस्तरीयाः सुविधाः प्रदाति, भूमण्डलस्य प्रत्येकभागात् नगरं प्राप्तुं सुकरं जातम्, येन भक्तानाम् आवागमनं वर्धते