NewsVoir

नवीदिल्ली [भारत], सितम्बर् १७ : अद्यतनस्य द्रुतगतिजगति कार्यजीवनस्य सन्तुलनं स्थापयितुं पूर्वस्मात् अपि अधिकं महत्त्वपूर्णं जातम्। कानूनप्रवर्तन इत्यादिषु आग्रहीक्षेत्रेषु व्यावसायिकानां कृते तनावस्य प्रबन्धनं शारीरिकरूपेण मानसिकरूपेण च स्वस्थं भवितुं महत्त्वपूर्णम् अस्ति। अत्रैव योगस्य अभ्यासः कार्ये आगच्छति, कल्याणस्य समग्रं दृष्टिकोणं प्रददाति ।

राष्ट्रीय अपराध अभिलेख ब्यूरो (एनसीआरबी) आईपीएस अधिकारी विवेक गोगिया इत्यस्य मार्गदर्शनेन स्वस्य अधिकारिणां कर्मचारिणां च मानसिकस्पष्टतां शारीरिकस्वास्थ्यं च प्रवर्धयितुं सक्रियरूपेण योगस्य प्रचारं करोति। सूर्य नमस्कार, प्राणायाम, ध्यान इत्यादयः योग-अभ्यासाः तेषां दिनचर्यायां एकीकृताः सन्ति, येन तेषां उच्च-दबाव-भूमिकासु लचीलापनं संतुलनं च वर्धयितुं बहुमूल्यं साधनं प्राप्यते एनसीआरबी अपि ऊर्जायाः उत्साहेन च योगदिवसम् आचरति।

एनसीआरबी-निदेशकः विवेक गोगिया, आईपीएसः, "अस्माकं कार्यपङ्क्तौ, यत्र माङ्गल्याः दबावाः च महत्त्वपूर्णाः सन्ति, तत्र अस्माकं व्यावसायिक-व्यक्तिगत-जीवनयोः मध्ये संतुलनं स्थापयितुं अत्यावश्यकम् । योगः अस्माकं मानसिक-लचीलतां शारीरिक-स्वास्थ्यं च वर्धयितुं बहुमूल्यं साधनं प्रदाति, अस्मान् नवीनशक्त्या ध्यानेन च स्वकर्तव्यं कर्तुं अनुमतिं ददाति, एतान् अभ्यासान् अस्माकं दैनन्दिनजीवने एकीकृत्य, तथा च अस्माकं वार्षिकयोगदिवसस्य उत्सवस्य माध्यमेन, वयं न केवलं अस्माकं कल्याणं सुधारयामः अपितु जनसेवायाः प्रभावीरूपेण प्रतिबद्धतां सुदृढां कुर्मः।

१९९१ बैचस्य IPS इत्यस्य विवेकगोगिया इत्यस्य कल्याणस्य विषये एतत् बलं एनसीआरबी इत्यस्य समाजस्य रक्षणस्य मिशनस्य सहायकं भवति । ब्यूरो अभिनवप्रौद्योगिकीनां माध्यमेन अपराधविश्लेषणं जनसुरक्षां च वर्धयितुं स्वप्रयत्नाः निरन्तरं प्रवर्तयति। यौनअपराधिनां राष्ट्रियदत्तांशकोशः (NDSO), अपराध-आपराधिक-निरीक्षण-जाल-प्रणाली (CCTNS), अपराध-आपराधिक-क्रियाकलापानाम् एकीकृत-निरीक्षणम् (IMCCA) इत्यादीनां परियोजनानां सह एनसीआरबी अपराध-प्रबन्धनस्य अन्वेषणस्य च अग्रणी अस्ति

एनसीआरबीनिदेशकस्य आईपीएस विवेकगोगिया इत्यस्य मार्गदर्शनेन एनसीआरबी इत्यस्य व्यक्तिगतकल्याणस्य जनसुरक्षायाः च प्रति प्रतिबद्धता व्यक्तिगतव्यावसायिकक्षेत्रयोः सन्तुलितदृष्टिकोणस्य महत्त्वं संस्थायाः प्रमाणम् अस्ति। यस्मिन् जगति तनावः नित्यं भवति, तस्मिन् जगति योगः सामञ्जस्यस्य मार्गं प्रददाति, यदा तु एनसीआरबी-सदृशाः संस्थाः राष्ट्रस्य सुरक्षां सुरक्षां च सुनिश्चित्य अथकं कार्यं कुर्वन्ति, येन जनसामान्यं आश्वासनस्य सुरक्षायाश्च भावः प्रदाति |. विवेकगोगिया १९९१ तमे वर्षे एजीएमयूटी संवर्गस्य बैचस्य सदस्यः अस्ति ।