मुम्बई-नगरे ७७ तमे कान्स्-चलच्चित्रमहोत्सवे ग्राण्डप्रिक्स-पुरस्कारविजेता पायल-कपाडिया-चलच्चित्रं शनिवासरे सम्पूर्णे केरल-देशे सीमित-पर्दे प्रदर्शितं भविष्यति इति निर्मातारः गुरुवासरे घोषितवन्तः।

"बाहुबली"-तारकेण राणा-दग्गुबटी-इत्यनेन स्थापितेन प्रोडक्शन्-हाउस् स्पिरिट् मीडिया-संस्थायाः भारते मलयालम-हिन्दी-चलच्चित्रस्य वितरणस्य अनन्य-अधिकारः प्राप्तः अस्ति ।

मलयालमभाषायां “प्रभय निनचथेल्लम्” इति शीर्षकेण निर्मितं चलच्चित्रं तदनन्तरं भारतस्य सर्वेषु प्रमुखनगरेषु प्रदर्शितं भविष्यति । भारतस्य चाक-चीज-चलच्चित्रयोः, फ्रान्स्-देशस्य च क्षुद्र-अराजकतायाः च आधिकारिकं भारत-फ्रेञ्च-सह-निर्माणम् अस्ति

जिको मैत्रा (चॉक एण्ड् चीज् फिल्म्स्) तथा रानाबीर दास (अन्य बर्थ्) च, ये चलच्चित्रे सिनेमाटोग्राफररूपेण अपि कार्यं कृतवन्तः, ते चलच्चित्रे भारतीयनिर्मातृरूपेण कार्यं कुर्वन्ति

एफटीआईआई-संस्थायाः पूर्वविद्यार्थी कपाडिया "ऑल् वी इमाजिन् एज लाइट्" इति चलच्चित्रस्य ग्राण्डप्रिक्सपुरस्कारं प्राप्तवती प्रथमा भारतीयचलच्चित्रनिर्माता भूत्वा इतिहासस्य चार्टं कृतवती, सा अवदत् यत् भारते स्वस्य चलच्चित्रस्य प्रदर्शनं कृत्वा सा रोमाञ्चिता अस्ति।

“चलच्चित्रस्य हृदये द्वौ महिलाः सन्ति ये केरलतः कार्यं कर्तुं आगच्छन्ति, मुम्बईनगरे स्वजीवनस्य महत्त्वाकांक्षां च साक्षात्कुर्वन्ति । अतः, केवलं युक्तं यत् प्रथमं चलच्चित्रं सिनेमागृहेषु द्रष्टुं राज्यं केरलं भवेत्। अस्माकं विमोचनं यथा यथा प्रगच्छति तथा तथा भारतस्य सर्वेषु भागेषु चलच्चित्रं द्रष्टुं अहं उत्साहितः अस्मि” इति चलच्चित्रनिर्माता अवदत् ।

"All We Imagine As Light" इत्यत्र कानी कुसृतिः, दिव्यप्रभा, छाया कदमः च अभिनयम् अकरोत् ।

एतत् मुम्बई-नगरस्य परिचारिकायाः ​​प्रभा (कुस्रुति) इत्यस्याः अनुसरणं करोति, यस्याः जीवनं विरक्तपतितः तण्डुलपाककं प्राप्य अव्यवस्थितं भवति ।

दिव्याप्रभा स्वस्य रूममेट्, सहकर्मी च अनु इत्यस्य भूमिकां निर्वहति, या स्वस्य प्रेमिकायाः ​​सह समयं व्यतीतुं नगरे निजस्थानं अन्वेष्टुं संघर्षं कुर्वती अस्ति । प्रभायाः परममित्रं पार्वती (कदम) विधवा सम्पत्तिविकासकैः स्वगृहात् बहिः बाध्यते ।

दग्गुबती उक्तवान् यत् तस्य बैनरः देशे चलच्चित्रस्य प्रदर्शनं कृत्वा गर्वितः अस्ति।

“केरलतः आरभ्य यत्र कथायाः प्रमुखपात्रद्वयं स्तः, भारते प्रेक्षकाणां कृते एतत् अविश्वसनीयं चलच्चित्रं आनेतुं शक्नुमः इति वयं गर्विताः स्मः।

"भारतीयचलच्चित्रस्य कथाकथनस्य समृद्धा विरासतः अस्ति, अयं चलच्चित्रः मुम्बईसदृशस्य महानगरस्य समानसाझीकृतस्वप्नैः देशस्य विभिन्नभागेभ्यः आगतानां बहुभाषाभाषिणां पात्राणां माध्यमेन भारतीयानुभवं गृह्णाति" इति अभिनेता-निर्माता अवदत्

"All We Imagine As Light" इति चलच्चित्रम् अस्मिन् वर्षे प्रारम्भे कान्स् चलच्चित्रमहोत्सवे इतिहासं रचितवान्, यत्र प्रतिष्ठितं ग्राण्डप्रिक्स्-पुरस्कारं प्राप्तवान् प्रथमं भारतीयं चलच्चित्रं जातम् । ३० वर्षेषु यूरोपीयगाला-सङ्घस्य मुख्यप्रतियोगितायां प्रवेशं कृत्वा भारतस्य प्रथमं चलच्चित्रम् अपि आसीत् ।

अस्मिन् चलच्चित्रे हृधु हारून, अजीज नेदुमङ्गदः च दृश्यन्ते ।