काठमाण्डू, नेपालस्य शीर्षमाध्यमगृहस्य काठमाण्डू पोस्टस्य अध्यक्षः कैलाशसिरोहिया नागरिकताप्रमाणपत्रस्य दुरुपयोगस्य आरोपेण अस्मिन् सप्ताहे प्रारम्भे गृहीतः, तस्य त्रिदिनानां निरोधः कृतः।

धनुषाजिल्लाकोरस्य न्यायाधीशस्य चुरमणि खड्का इत्यस्य नेतृत्वे एकेन पीठेन बुधवासरे पुनः आदेशः जारीकृतः यतः पुलिसैः न्यायालयस्य समक्षं नागरिकताप्रमाणपत्रसम्बद्धस्य प्रकरणस्य अन्वेषणार्थं रिमाण्ड् याचितम्।

सुनवाई के दौरान जिलाधिवक्ता सुदीपकुमार दंगल नेपालसर्वकारस्य पक्षतः तर्कः कृतः, तत्रैव वरिष्ठ अधिवक्ता युगलकिशोरलालः विनोदकुमारशर्मः च अधिवक्तायुगलः सुदीपकुमारकोइराला, रमनकुमारकर्णः, किशोरपौडे च प्रतिवादी सिरोहियापक्षतः तर्कं दत्तवन्तः।

काठमाण्ड उपत्यका अपराध अन्वेषणकार्यालयस्य वरिष्ठाधीक्षकस्य सनुराम भट्टराई इत्यस्य नेतृत्वे मंगलवासरे काठमाण्डौ थापथलीनगरस्य कान्तिपुरप्रकाशनमुख्यालयस्य कार्यालयात् सिरोहियां गृहीतवान्।

ततः सिरोहियाः धनुषानगरं नीतः, यत्र सर्लाहीमण्डलस्य इन्द्रजीमहतोः २८ अप्रैल दिनाङ्के धनुषानगरस्य जिल्लापुलिसकार्यालये शिकायतां दाखिलवती।

तदनन्तरं सिरोहिया जिलाधिकारी कार्यालय तथा थ धनुषा जिला न्यायालय के समक्ष प्रस्तुत किया गया। महतो सिरोहिया इत्यस्य उपरि द्विगुणनागरिकपत्तेः उपयोगं कृत्वा आरोपं कृत्वा नागरिकता अधिनियम २००६ इत्यस्य अनुसारं अपराधस्य अन्वेषणं करणीयम् इति आग्रहं कृतवान् ।

सिरोहिया तु आरोपं अङ्गीकृत्य अवदत् यत् सहकारीनिधिदुरुपयोगघोटाले कथितरूपेण सम्बद्धः गृहमन्त्री रविलामिछाने तस्य प्रतिशोधं कृतवान् यतः सः घोटाले विषये वार्तापत्रं द काठमाण्डू पोस् तथा कान्तिपुर दैनिकपत्रिकासु प्रकाशितवान्।

सिरोहिया कान्तिपुर मीडिया समूहस्य अध्यक्षः अस्ति, यः ठ काठमाण्डू डाक, कान्तिपुर दैनिकं च प्रकाशयति ।