हैदराबादः काङ्ग्रेसपक्षस्य आलोचनां कृत्वा हिन्दुविरोधी इति दावान् कुर्वन् प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे अवदत् यत् भव्यः पुरातनः दलः जानाति यत् धर्माधारितं आरक्षणं संवैधानिकविरोधी अस्ति तथा च बाबासाहेब अम्बेडकरः अपि तस्य विरोधं कृतवान्।

तेलङ्गानानगरस्य नारायणपेट् इत्यत्र निर्वाचनसभां सम्बोधयन् मोदी दावान् अकरोत् यत् काङ्ग्रेसः न हिन्दुनां चिन्तां करोति न च अस्य देशस्य, तथा च हिन्दुनां विरुद्धम् अस्ति, हिन्दुभ्यः द्वितीयश्रेणीनागरिकान् कर्तुम् इच्छति इति।

"काङ्ग्रेसः धर्मस्य जातिस्य च नामधेयेन देशं विभजति। काङ्ग्रेसः जानाति यत् धर्माधारितं आरक्षणं संवैधानिकविरोधी अस्ति। काङ्ग्रेसः अपि जानाति यत् बाबासाहेब अम्बेडकरः तस्य विरोधं कृतवान्" इति सः अवदत्।

तेलङ्गानानगरे काङ्ग्रेससर्वकारे आक्रमणं कुर्वन् मोदी उक्तवान् यत् सः राज्ये doubl R (RR) करस्य विषये उक्तवान्, किमपि नाम न गृहीतवान्, परन्तु मुख्यमन्त्री रेवण्ट् रेड्डी मीडियायां व्याख्यानानि ददाति स्म यत् तया सह कः सम्बद्धः इति।

मोदी इत्यनेन काङ्ग्रेस-पक्षस्य उपरि अधिकं प्रहारः कृतः यत् 'शहजादे इत्यस्य सल्लाहकारः (राहुलगान्धी इत्यस्य उल्लेखं कृत्वा) दक्षिणभारतीयजनानाम् आफ्रिकादेशिनः इव दृश्यन्ते इति वर्णितवान्, यस्य तात्पर्यं पीएम इत्यनेन दावितं यत् तेलङ्गानाजनाः आफ्रिकादेशिनः इव दृश्यन्ते इति।

“त्वं जानासि किमर्थम्, यतः तस्मै भवतः त्वक्वर्णः न रोचते । इदानीं काङ्ग्रेसः त्वचावर्णस्य आधारेण निर्णयं करिष्यति यत् को आफ्रिकादेशीयः, को भारतीयः इति" इति सः अग्रे दावान् अकरोत्।