नवीदिल्ली, अस्य वित्तवर्षस्य प्रथमत्रिमासे नूतननिजीनिवेशयोजनानि २० वर्षाणां न्यूनतमस्तरं यावत् पतितानि इति कथ्यमानानां विषये चिन्ताम् प्रकटयन् काङ्ग्रेसेन सोमवासरे आरोपः कृतः यत् भारते “यादृच्छिकनीतिपरिवर्तनानां” कारणेन “भयस्य भयस्य च” वातावरणस्य कारणेन दुःखं जातम्। .

काङ्ग्रेसस्य महासचिवः, प्रभारी संचारः जयराम रमेशः एकस्मिन् वक्तव्ये आरोपितवान् यत् "मोदी-निर्मित-अनय-काल" इत्यस्मिन् प्रतिदिनं आर्थिक-विफलतायाः नूतनः अभिलेखः अस्ति।

"अस्माभिः पूर्वमेव ४५ वर्षीयः उच्चः बेरोजगारीदरः, ५० वर्षीयः न्यूनः गृहबचतदरः, वास्तविकग्रामीणउपभोगस्य प्रथमवारं न्यूनता च दृष्टा। अधुना, अस्माकं कृते अन्यत् विक्षोभजनकं तथ्यं गणनीयम् अस्ति। हिन्दुः प्रतिवेदयति यत्... अस्य २०२३/२४ वित्तवर्षस्य एप्रिल-जून-त्रिमासे निगमैः घोषिताः ताजाः निवेशाः केवलं ४४,००० कोटिरूप्यकाणि सन्ति इति रमेशः एक्स-पत्रिकायां प्रकाशितवान् ।

"मनमोहनसिंहस्य प्रधानमन्त्रित्वस्य दशकस्य तुलनां गैरजैविकपीएमस्य दशकेन सह कुर्वन्तु। सकलराष्ट्रीयउत्पादस्य प्रतिशतरूपेण (कालान्तरे औसतेन) निवेशः यूपीए-काले ३३.४%, अन्याय-काले २८.७% च आसीत्" इति सः अवदत्।

जीडीपी इत्यस्य प्रतिशतरूपेण प्रत्यक्षविदेशीयनिवेशः मनमोहनसिंहस्य प्रबन्धने २००४ तमे वर्षे ०.८% तः २०१४ तमे वर्षे १.७% यावत् वर्धितः इति रमेशः अवदत्, २०२२ तमे वर्षे अधुना १.५% अस्ति इति च अवदत्

सकलराष्ट्रीयउत्पादस्य प्रतिशतरूपेण (कालान्तरे औसतेन) निर्माणं यूपीए-देशे १६.५% तः वर्तमानसर्वकारे १४.५% यावत् न्यूनीकृतम् इति सः अवदत्।

रमेशः अवदत् यत् भारते सकलनियतपूञ्जीनिर्माणं (जीएफसीएफ) अथवा स्थिरसम्पत्तौ कुलनिवेशः सम्पूर्णमोदीशासनस्य कृते यूपीए-सङ्घस्य न्यूनतमबिन्दुनापेक्षया न्यूनः अभवत्।

जीएफसीएफ इत्यनेन २००७ तमे वर्षे सकलराष्ट्रीयउत्पादस्य ३५% भागः स्पृष्टः, यूपीए-अन्तर्गतं च सरासरी ३२% इति सः अवदत् ।

न्यूनतमे २०१४ तमे वर्षे ३०% आसीत् तथा च मोदी इत्यस्य अधीनं जीएफसीएफ १० वर्षेभ्यः २९% तः अधः अस्ति इति रमेशः अवदत्।

"विगतदशवर्षेषु भारतं निरर्थकविमुद्रीकरणस्य, जीएसटी-प्रसारणस्य भ्रष्टस्य, वर्धमानस्य अल्पसंख्यकस्य, गैर-जैविक-पीएम-महोदयस्य सनक-आलस्य-आधारित-यादृच्छिक-नीति-परिवर्तनस्य, तस्य असुरक्षायाः कारणेन उत्पन्नस्य भयस्य, भयस्य च वातावरणस्य माध्यमेन दुःखं प्राप्नोत् | ," रमेशः अवदत् ।

निवेशः, यथा जॉन् मेनार्ड केन्सः अस्मान् स्मारितवान्, केवलं वित्तीयनिर्णयः एव नास्ति — मनोवैज्ञानिकः निर्णयः अपि इति सः अवदत् ।

रमेशः अवदत् यत् विगतदशवर्षेषु अस्य मनोविज्ञानस्य भृशं क्षतिः अभवत्, अजैविकः पीएम इत्यनेन एतत् ज्ञातं इति प्रमाणं नास्ति।