नवीदिल्ली [भारत], काङ्ग्रेस-पक्षे तीव्र-आक्रमणेन प्रधानमन्त्रिणा नरेन्द्रमोदी-महोदयेन मंगलवासरे उक्तं यत्, २०२४ तमे वर्षे निर्वाचने सः दलः "पराजीवी" दलः जातः यतः सः दलस्य मतं खादितवान् यस्य सह मित्रपक्षस्य दलस्य मतं खादितवान् अस्ति।

लोकसभायां राष्ट्रपतिसम्बोधनस्य धन्यवादप्रस्तावस्य विषये वादविवादस्य उत्तरं दत्त्वा प्रधानमन्त्रिणा उक्तं यत् काङ्ग्रेसस्य ९९ सीटानां अधिकांशं तेषां मित्रराष्ट्रानां प्रयत्नेन विजयः प्राप्तः।

"१३ राज्येषु तेषां आसनानि शून्यानि सन्ति, तथापि ते स्वं नायकाः मन्यन्ते। अहं काङ्ग्रेस-जनं वदामि यत् मिथ्याविजयस्य उत्सवे सार्वजनिक-आदेशस्य अवहेलना न कुर्वन्तु। अधुना काङ्ग्रेस-पक्षः २०२४ तः "पर-जीवी" दलः अस्ति, यत्... अर्थात् यः स्वस्य मेजबानस्य आधारेण जीवति, अन्ते च काङ्ग्रेसस्य उपभोगं करोति, सः अपि यस्य दलस्य सह मित्रतां करोति तस्य मतं खादति यत्र काङ्ग्रेसस्य भाजपा च प्रत्यक्षप्रतिस्पर्धा आसीत्, तत्र काङ्ग्रेसस्य हड़तालस्य दरः केवलं २६ प्रतिशतं भवति गठबन्धने तेषां हड़तालस्य दरः ५० प्रतिशतं आसीत् ।

"गुजरात, मध्यप्रदेशे, छत्तीसगढे च यत्र काङ्ग्रेसः स्वयमेव युद्धं कृतवती तत्र ६४ आसनेषु केवलं २ आसनानि एव विजयं प्राप्तुं शक्नुवन्ति स्म। अस्य अर्थः अस्ति यत् काङ्ग्रेसः सम्पूर्णतया "पर-जीवी" अभवत्। यदि काङ्ग्रेसेन मतं न उपभोक्तं स्यात् तस्य मित्रराष्ट्राणि, एतावता आसनानि अपि न जित्वा न स्यात्" इति सः अपि अवदत् ।

सुपरहिट् बालीवुड् चलच्चित्रस्य 'शोले' इत्यस्य उद्धरणं दत्त्वा पीएम राहुलगान्धी इत्यस्य विषये एकं जिबं गृहीत्वा अवदत् यत् काङ्ग्रेसनेतृणां वक्तव्यं 'शोले' इति चलच्चित्रम् अपि अतिक्रान्तम् अस्ति।

"तस्मिन् "मौसी" (आन्टी) आसीत्। ते (काङ्ग्रेस) तृतीयवारं हारितवन्तः, परन्तु मौसी, नैतिकविजयः। मौसी, अस्माकं १३ राज्येषु ० आसनानि प्राप्तानि, परन्तु सः (राहुलगान्धी) अस्ति a hero.

"किन्तु देशः सत्यं जानाति यत् ते सहस्राणि कोटिरूप्यकाणां गबनस्य प्रकरणे जमानतेन बहिः सन्ति। ओबीसी जनान् चोराः इति आह्वयितुं तेषां दोषी इति ज्ञातम्। देशस्य गैरजिम्मेदारं वक्तव्यं दत्त्वा तेषां क्षमायाचनां कर्तव्या आसीत् सर्वोच्चन्यायालयः तेषां विरुद्धं महान् स्वातन्त्र्यसेनानी वीरसावरकर इव महान् व्यक्तित्वस्य अपमानस्य प्रकरणम् अस्ति" इति सः अजोडत्।

प्रधानमन्त्रिणा अपि उक्तं यत् काङ्ग्रेसेन असत्यं, राजनीतिस्य अस्त्रं कृतम्।

"तेषां मृषावादस्य व्यसनं वर्तते... कालः जुलै-मासस्य प्रथमे दिने देशे "खटाखत-दिवसः" आचरितः । जुलै-मासस्य प्रथमे दिने जनाः ८५०० रूप्यकाणां कृते स्वबैङ्क-खातानां जाँचं कुर्वन्ति स्म" इति सः अवदत्।