मलप्पुरम (केरल) [भारत], असमस्य मुख्यमन्त्री हिमन्तविश्वसर्मा काङ्ग्रेसपक्षं केवलं "एकसमुदायस्य" विषये एव केन्द्रीभूता इति वदन् भारतीयजनतापक्षः सर्वेषु समुदायेषु केन्द्रितः इति उक्तवान्। सर्वे करं ददति इति उद्धृत्य सः अवदत् यत् भाजपा इत्यस्य मतं यत् देशस्य संसाधनानाम् उपरि युवानां महिलानां, अनुसूचितजाति, अनुसूचितजाति, कृषकाणां च प्रथमः अधिकारः अस्ति। असमस्य सीएम इत्यनेन सोमवासरे केरलस्य मलप्पुरम् इत्यत्र th party इत्यस्य लोकसभा निर्वाचनप्रचारस्य भागरूपेण रोडशो आयोजितः एएनआई इत्यनेन सह भाषमाणः सीएम हिमन्तः अवदत् यत्, "काङ्ग्रेसपक्षः केवलं समुदायस्य विषये एव केन्द्रितः अस्ति। भाजपा सर्वेषु समुदायेषु केन्द्रितः अस्ति। काङ्ग्रेसेन एवम् उक्तम् the firs right of the resources of the nation lies with one community अस्य राष्ट्रस्य संसाधनाः एकस्मिन् समुदाये एव सन्ति । वयं अवदमः यत् अस्य देशस्य संसाधनानाम् प्रथमः अधिकारः युवानां, महिलानां, अनुसूचितजाति, अनुसूचितजाति, कृषकाणां कर्मठानां परिश्रमशीलजनसमूहानां मध्ये अस्ति" इति सः अजोडत् प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन काङ्ग्रेसपक्षस्य आलोचनायाः अनन्तरं राजनैतिकपङ्क्तौ उद्भूतस्य मध्ये एतत् आगतं over ex-PM Manmohan Singh's earlier remark o minorities having first right to the nation's resources "यदा ते (काङ्ग्रेसः) सर्वकारे आसन् तदा ते अवदन् यत् भारतस्य संसाधनानाम् उपरि मुसलमानानां प्रथमाधिकारः अस्ति। अतः, ते एतत् धनं (सम्पत्तिं सुवर्णं) अधिकसन्ततिं येषां सन्ति तेषां मध्ये, अवैधप्रवासीनां मध्ये वितरिष्यन्ति...एषा उर्बा नक्सलचिन्तनं भवतः मंगलसूत्रं अपि न त्यक्ष्यति," इति रविवासरे राजस्थानस्य बांसवारे पब्ली-सभायां पीएम मोदी उक्तवान् काङ्ग्रेसघोषणापत्रे उक्तं यत् अस्माकं मातुः भगिनीनां च स्वामित्वं सुवर्णस्य गणनां करिष्यति, सूचनां संग्रहयिष्यति ततः तेभ्यः वितरति...येषां कृते forme प्रधानमन्त्री मनमोहनसिंहः उक्तवान् आसीत् यत् मुसलमानानां प्रथमः अधिकारः अस्ति o देशस्य धनम्," सः अजोडत् Meanwhile, the केरलस्य २० सीट् मतदानार्थं गमिष्यन्ति द्वितीयचरणस्य निर्वाचने २६ एप्रिल दिनाङ्के।परिणामानां घोषणा जूनमासस्य ४ दिनाङ्के भविष्यति २०१९ तमे वर्षे काङ्ग्रेसेन राज्ये २० सीटेषु १९ सीटानि प्राप्तानि, यदा तु भारतस्य साम्यवादी भागः (मार्क्सवादी) एकं आसनं जित्वा भाजपा खातं उद्घाटयितुं असफलतां प्राप्तवती।