स्वस्य X-हन्डलं गृहीत्वा मालवीयः पोस्ट् कृतवान् यत्, “काङ्ग्रेस-पक्षः भारतं कियत् दुष्टतया चालितवान् इति ज्ञातुं एषः एकः सूचकः पर्याप्तः ।

“२०१८ पर्यन्तं पाकिस्ताने भारतात् अधिकं प्रतिशतं विद्युत् आसीत्!

"आम्... २०१८ पर्यन्तं। न आश्चर्यं यत् मणिशंकर ऐयर इत्यादयः वकालतम् अकरोत् यत् वयं पाकिस्तानस्य आदरपूर्वकं व्यवहारं कुर्मः।"

सः वर्षेषु भारते पाकिस्ताने च विद्युत्प्रवेशं दर्शयन्तः विश्वबैङ्कस्य आँकडानि अपि साझां कृतवान् ।

आलेखे दर्शितं यत् २००० तमे वर्षे दशकस्य आरम्भे पाकिस्तानस्य जनसंख्यायाः विद्युत्प्रवेशः अधिकः प्रतिशतः आसीत्, यत् ७२.८ प्रतिशतं भवति स्म, भारतं तु ६०.३ प्रतिशतं भवति स्म

आँकडानि दर्शयन्ति यत् २०१ तः भारते विद्युत्स्थितौ लक्षणीयः सुधारः अभवत् यतः भारतस्य विद्युत् आपूर्तिः पाकिस्तानस्य आपूर्तितः दूरं अतिक्रान्तवती।

विषमताम् दर्शयन् मालवीया २०१८ तमे वर्षे महत्त्वपूर्णं परिवर्तनं लक्षितवान्, यत्र भारतं पाकिस्तानं अतिक्रान्तवान्, विद्युत्प्रवेशः ९५.७ प्रतिशतं यावत् अभवत्, पाकिस्तानस्य तु ९३.४ प्रतिशतं यावत्, तथा च लिखितवान् यत्, "पाकिस्तानम् अधुना बास्के केसः अस्ति, भारतं अग्रे उच्छ्रितवान्" इति " " .

सः पूर्वकाङ्ग्रेससर्वकारस्य आलोचनां कृत्वा भारतस्य न्यूनविद्युत्प्रवेशस्य कारणं दुर्शासनस्य कारणं कृतवान् ।

काङ्ग्रेसनेता पूर्वमन्त्रिमण्डलमन्त्री च तस्मिन् समये अभवत् यदा भारते लोकसभनिर्वाचनानां मध्ये स्वस्य विदेशपक्षस्य पूर्वप्रमुखेन सैम पिट्रोडा इत्यनेन कृतानां टिप्पणीनां प्रभावेण भव्यः पुरातनः दलः अद्यापि डुलति स्म।

मणिशंकर ऐयरः शुक्रवासरे उक्तवान् यत् भारतेन पाकिस्तानस्य कृते सार्वभौमदेशः यत् सम्मानं अर्हति तत् अवश्यं दर्शयितव्यम् इति, तस्य विरुद्धं मांसपेशीनीतेः उपयोगं न कर्तुं सल्लाहं दत्तवान् यतः तस्य समीपे परमाणुबम्बः अस्ति।