जम्मू, जम्मू-कश्मीर-काङ्ग्रेस-पक्षे भाजपा-नेतृत्वस्य केन्द्रसर्वकारस्य केन्द्रीयक्षेत्रे आतङ्कवादस्य नियन्त्रणे कथितस्य विफलतायाः विरुद्धं गुरुवासरे विरोधसभा आयोजिता।

जम्मू-कश्मीरे आतङ्कवादस्य "सहायतां च" इति पाकिस्तानस्य विरोधं अपि कृतवन्तः ।

जम्मू-कश्मीर-काङ्ग्रेस-अध्यक्ष-वकार-रसूल-वानी-कार्य-अध्यक्ष-रमन-भल्ला-नेतृत्वेन आतङ्कवादस्य जाँचं न कृत्वा कथितरूपेण भाजपा-सर्वकारस्य विरुद्धं नारा उद्धृत्य उत्तरदायित्वस्य आग्रहं कृतवन्तः।

वानी पत्रकारैः सह उक्तवान् यत्, "२०२१ तमे वर्षात् आरभ्य जम्मूक्षेत्रे असंख्यानि आतङ्कवादीनाम् आक्रमणानि अभवन्, यस्य परिणामेण ४२ सैनिकाः अधिकारिणः च शहादिताः अभवन् । अत्रत्याः आतङ्कजनकसुरक्षास्थितेः विषये वयं अतीव चिन्तिताः स्मः।

सः प्रधानमन्त्री नरेन्द्रमोदीनेतृत्वेन सर्वकारस्य आलोचनां कृतवान् यत् सः जम्मू-कश्मीरे अनुच्छेदस्य ३७० निरसनानन्तरं शान्तिः सामान्यता च अस्ति इति दावान् करोति।एतादृशाः दावाः "मिथ्या" इति सः अवदत्।

वानी इत्यनेन अपि उक्तं यत्, "यद्यपि जम्मू तुल्यकालिकरूपेण शान्तिपूर्णं आसीत् तथापि एते आक्रमणाः सर्वकारस्य प्रतिपादनानां (विपरीतरूपेण) अपि आतङ्कवादस्य पुनरुत्थानस्य सूचकाः सन्ति।"

आतङ्कवादीनां आक्रमणानां चक्रं स्थगयितुं असफलाः इति भाजपा-सर्वकारं एलजी-प्रशासनं च दोषीकृत्य अवदत् यत्, "एताभिः घटनाभिः जनसङ्ख्यायां भयस्य भावः उत्पन्नः। सर्वकारस्य आतङ्कवादविरोधी नीतयः असफलाः अभवन्, ते शासनं कर्तुं योग्याः न सन्ति।" " " .

विगतमासे आतङ्कवादिनः कथुआ, डोडा, रियासी, उधमपुरमण्डलेषु चत्वारि स्थानानि लक्ष्यं कृत्वा १५ जनाः मृताः, ४६ जनाः घातिताः च अभवन्