श्रावस्ती (उत्तरप्रदेश) [भारत] उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी शुक्रवासरे काङ्ग्रेसस्य उपरि आक्षेपं कृत्वा देशे हिन्दुजनसंख्या न्यूनीकृता इति अवदत् यतोहि ५ वर्षाणाम् अधिकं शासनं कृतवती दलेन तुष्टीकरणस्य प्रचारः कृतः। निरुत्साहं च कर्तुं प्रयतितवान्। सनातनधर्मः अत्र श्रावस्तीनगरे जनसभां सम्बोधयन् सी.एम.धामी अवदत् यत्, "१९५० तः अधुना यावत् देशे हिन्दुजनसंख्या न्यूनीकृता अस्ति। देशे ६० वर्षाणि यावत् एकपक्षीयसर्वकारः अस्ति, यस्मिन् एकमेव परिवारः अस्ति।" ruled.'' ५५ वर्षाणाम् अधिककालात् सनातनं हतोत्साहित्य तुष्टीकरणस्य प्रचारार्थं सदैव प्रयत्नः कृतः आसीत्, सः धौराहरा संसदीयक्षेत्रस्य भाजपा प्रत्याशी रेखा वर्मा इत्यस्य समर्थने यू.पी public has resolved to make Prime Minister Narendra Modi the Prime Minister of the third time by rekha verma an MP तेन इदमपि उक्तं यत् अद्यात् उत्तराखण्डे पवित्रं चारधामयात्रा आरब्धा अस्ति।उद्घाटनस्य अवसरे सीएम धामी उपस्थितः आसीत् of doors of Mr ये कार्याणि चिरकालं यावत् लम्बितानि आसन्, तानि अग्रे नीतानि सन्ति। राजमार्गेण सह दूधवाराष्ट्रियनिकुञ्जं पारिस्थितिकपर्यटनक्षेत्रे विकसितम् अस्ति । सः अवदत् यत् योगी आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशे अनेकानि विकासकार्याणि प्रगतानि सन्ति।विपक्षं लक्ष्यं कृत्वा मुख्यमन्त्री धामी अवदत् यत् समाजवादी-बसपा-सर्वकारेषु गुण्डा-माफिया-अपराधिनः उत्तरप्रदेशे वर्चस्वं धारयन्ति स्म। पूर्वं सर्वत्र उत्पीडनदलानां जनाः आसन् । अपराधिनः अभयेन परिभ्रमन्ति स्म । उत्तरप्रदेशस्य योगी आदित्यनाथसर्वकारेण एतेषां अपराधिनां निवारणस्य कार्यं कृतम् अस्ति। सः अवदत् यत् गतवर्षे लखनऊनगरे आयोजितस्य निवेशशिखरसम्मेलनस्य अनन्तरं राजमार्गाणां, आधारभूतसंरचनाविकासस्य अपि च लक्षकोटिमूल्यानां योजनानां कृते सम्झौताः कृताः, एतत् सर्वं डबलइञ्जिनसर्वकारेण कृतम् अस्ति।