मुम्बई, महाराष्ट्रस्य मुख्यमन्त्री एकनाथशिण्डे शुक्रवासरे उक्तवान् यत् केन्द्रे भाजपा-नेतृत्वेन एनडीए-गठबन्धनं सत्ताधारी 'महायुति'-गठबन्धनं च क्रमशः देशस्य महाराष्ट्रस्य च भविष्यम् अस्ति, काङ्ग्रेसः तु इतिहासः एव।

मानसूनसत्रस्य अन्तिमे दिने विधानसभायां वदन् शिंदेः काङ्ग्रेसस्य आलोचनां कृतवान् यत् सः काङ्ग्रेसस्य आलोचनां कृतवान् यत् सः सद्यः लोकसभानिर्वाचने क्रमशः तृतीयं हानिम् आनन्दयति, प्रधानमन्त्री नरेन्द्रमोदी नूतनपञ्चवर्षेभ्यः पदं स्वीकृतवान् इति तथ्यस्य अवहेलनां कृतवान् पद।

"इदं (काङ्ग्रेस) १०० लोकसभासीटानि अपि (५४३ मध्ये) जितुम् न शक्तवती, परन्तु उत्सवं कुर्वन् आसीत्, यदा तु मोदी तृतीयवारं क्रमशः पीएम अभवत्" इति शिवसेना-सङ्घस्य प्रमुखः सी.एम भाजपा।

शिण्डे इत्यनेन उक्तं यत् काङ्ग्रेसस्य नेतृत्वे विपक्षः INDIA bloc इत्यस्य बैनरेण लोकसभानिर्वाचनार्थं एकत्र आगतः, परन्तु मोदी इत्यस्य पुनः PM भवितुं न शक्तवान्।

सः अवदत् यत् मोदी महाराष्ट्रस्य विकासकार्यक्रमस्य पूर्णतया समर्थकः अस्ति।

अक्टोबर्मासे भवितव्यस्य विधानसभानिर्वाचनात् पूर्वं अन्तिमसत्रं भवति इति निम्नसदने मुख्याधिकारी अवदत् यत् अस्माकं विकासनिधितः एकमपि पैसा न कटितम्।

तत्कालीनस्य मुख्यमन्त्री उद्धवठाकरे विरुद्धं जून २०२२ तमे वर्षे कृतस्य विद्रोहस्य उल्लेखं कुर्वन् शिण्डे इत्यनेन उक्तं यत् वर्षद्वयात् पूर्वं महाविकासाघादी (एमवीए)-प्रबन्धं त्यक्त्वा जनानां पसन्दस्य सर्वकारस्य स्थापनायाः साहसिकं निर्णयं कृतवान्।

"जनहिताय वयं निर्णयान् कृतवन्तः" इति सः स्वस्य कार्यवर्षद्वयस्य उल्लेखं कृत्वा अवदत् ।

ठाकरे इत्यस्य विषये एकं जिबे गृहीत्वा शिण्डे इत्यनेन उक्तं यत् तस्य सर्वकारः "साक्षात्कारं" चालयति न तु फेसबुक लाइव् इत्यत्र।

शिवसेना-नेता प्रायः स्वस्य पूर्ववर्तीं, यः नवम्बर् २०१९ तः जून २०२२ पर्यन्तं सी.एम.

वयं स्वकार्येण आलोचनानां प्रतिक्रियां दत्तवन्तः इति सः अवदत्।

शिण्डे इत्यनेन उक्तं यत् केन्द्रे भाजपा-नेतृत्वेन एनडीए-गठबन्धनम्, राज्ये सत्ताधारी महायुतिः (महायुतिः) च क्रमशः देशस्य महाराष्ट्रस्य च भविष्यम् अस्ति, काङ्ग्रेसः तु इतिहासः एव।

राज्ये सत्ताधारी गठबन्धने उपमुख्यमन्त्री अजीतपवारस्य नेतृत्वे भाजपा, शिवसेना, राकांपा च सन्ति ।

शिण्डे इत्यनेन उक्तं यत् काङ्ग्रेसपक्षः लोकसभानिर्वाचनस्य प्रचारकाले भाजपानेतृत्वेन गठबन्धनेन संविधानं परिवर्तयिष्यते इति मिथ्याप्रचारं कृतवती।

१९५० तमे दशके लोकसभानिर्वाचने संविधानस्य मुख्यशिल्पकारं बी.आर.