२०१४ तमे वर्षे प्राथमिकशिक्षकाणां नियुक्तौ विशाल-अनियमित-भ्रष्टाचार-सम्बद्धस्य प्रकरणस्य सुनवायी-काले न्यायमूर्तिः राजशेखर-मन्था-महोदयस्य एकन्यायाधीश-पीठिका अवलोकितवती यत् केन्द्रीय-अनुसन्धान-ब्यूरो (सीबीआई) क्षेत्रे कुत्रापि विशेषज्ञैः सह परामर्शं कृत्वा सहायतां ग्रहीतुं शक्नोति विश्वे, सूचनाप्रौद्योगिकीक्षेत्रे विशेषज्ञतां विद्यमानाः निजीसंस्थाः सहितं सम्बन्धितदत्तांशं पुनः प्राप्तुं।

न्यायाधीशः मन्था इत्यनेन अपि निर्देशः दत्तः यत् विशेषज्ञसंस्थानां सहायतां वहितुं सम्पूर्णः व्ययः पश्चिमबङ्गस्य प्राथमिकशिक्षामण्डलेन (WBBPE) वहितव्यः।

न्यायमूर्तिः मन्था इत्यनेन अपि अवलोकितं यत् प्राथमिकशिक्षकाणां नियुक्तिसम्बद्धस्य भ्रष्टाचारस्य मूलं तत्र निगूढं इति विचार्य ओएमआरपत्रेषु आँकडानां पुनः प्राप्तिः अत्यन्तं महत्त्वपूर्णा अस्ति।

जुलैमासस्य द्वितीये दिने न्यायाधीशः मन्था सीबीआय-संस्थायाः निर्देशं दत्तवान् यत् सः मूलहार्डडिस्कं प्रस्तूयताम् यत्र प्राथमिकशिक्षकाणां नियुक्त्यर्थं लिखितपरीक्षासु प्रयुक्तानां ओएमआर-पत्राणां डिजिटलप्रतिः संगृहीताः आसन्।

परन्तु शुक्रवासरे सीबीआई-वकीलः न्यायालयं सूचितवान् यत् तेषां केन्द्रीय-एजेन्सी-अधिकारिणः न्यायालये अपि तथैव प्रस्तुतुं न शक्नुवन्ति इति। तदनन्तरं न्यायाधीशः मन्था एजन्सीं विशेषज्ञसंस्थानां साहाय्यं ग्रहीतुं निर्देशं दत्तवान् ।

पूर्वं मंगलवासरे न्यायाधीशः मन्था अपि अवदत् यत् यदि हार्डडिस्कः नष्टः अभवत् तर्हि सः विषयः अपि अन्वेषणस्य व्याप्तिम् आनेतव्यः, तथा च अवलोकितवान् यत् हार्डडिस्कः नष्टः अपि अभवत् तर्हि मूलदत्तांशः संगृहीतः एव तिष्ठति इति WBBPE इत्यस्य सर्वरे ।