बेङ्गलूरु, कर्नाटकस्य लघुसिञ्चन-विज्ञान-प्रौद्योगिकी-मन्त्री एन एस बोसेराजुः बुधवासरे अवदत् यत् राज्यसर्वकारः सम्पूर्णे राज्ये भूजलस्य पुनः चार्जं वर्धयितुं उद्दिश्य नूतननीतिं निर्मातुं चिन्तयति।

कर्नाटकविज्ञानप्रौद्योगिकी अकादमीद्वारा आयोजितस्य जलसुरक्षायाः कृते स्थायिभूजलप्रबन्धनविषये त्रिदिवसीयस्य राष्ट्रियसम्मेलनस्य उद्घाटनसमये एषा घोषणा कृता।

आयोजने वदन् बोसेराजुः भूजलस्तरस्य न्यूनतां दर्शितवान्, एतां प्रवृत्तिं च वर्धमानस्य नगरीकरणस्य, वनानां कटनस्य च कारणं कृतवान्

औद्योगिक-कृषि-घरेलु-प्रयोजनार्थं भूजलस्य ऐतिहासिकनिर्भरतायाः उपरि बलं दत्त्वा सः अवदत् यत् अस्य महत्त्वपूर्णस्य संसाधनस्य क्षयः भविष्यत्-पीढीनां कृते महत्त्वपूर्णं जोखिमं जनयति |.

"भूजलस्य शोषणं तीव्रं भवति, तस्य पुनः चार्जस्य प्रयत्नाः न्यूनाः भवन्ति। प्राकृतिकपुनर्चार्जप्रक्रियाः नगरविस्तारेण बाधिताः सन्ति। एतेषां प्रभावानां न्यूनीकरणाय तत्कालं कार्यवाही आवश्यकी अस्ति, अन्यथा अस्माकं उत्तराधिकारिणः परिणामं प्राप्नुयुः" इति मन्त्री बोसेराजुः उद्धृत्य उक्तवान् तस्य कार्यालयेन निर्गतं वक्तव्यम्।

वर्तमान अनावृष्ट्या जलसंरक्षणस्य आवश्यकता प्रकाशिता अस्ति तथा च भूजलस्य अग्रे शोषणं निवारयितुं मन्त्रिणा वर्षाजलसंग्रहणव्यवस्थानां कार्यान्वयनस्य भूजलपुनर्भरणस्य च महत्त्वं बोधितम्।

सः स्थायिप्रथानां स्वीकरणाय सामूहिकप्रयासस्य आह्वानं कृतवान् तथा च भूजलनिदेशालयः सक्रियरूपेण एतादृशीम् उपक्रमानाम् प्रोत्साहनं प्रदास्यति इति नीतिं विचारयति इति अवदत्।

मुख्यमन्त्री सिद्धारमैया अपि अस्मिन् विषये रुचिं प्रदर्शितवती अस्ति।

बोसेराजुः राष्ट्रियसम्मेलनानां माध्यमेन भूजलप्रबन्धनस्य उन्नतिविषये जागरूकतां जनयितुं महत्त्वं अपि बोधयन् प्रभावी कार्यान्वयनार्थं सम्बन्धितविभागैः सह सहकार्यं कर्तुं आग्रहं कृतवान्।