बेङ्गलूरु (कर्नाटक) [भारत], उपमुख्यमन्त्री डी.के.शिवकुमारः बुधवासरे अवदत् यत् कृषकाणां हिताय दुग्धस्य मूल्यं वर्धितम् अस्ति तथा च भाजपायाः विरोधः केवलं तस्य कृषकविरोधी वृत्तिम् एव प्रदर्शयति।

विधानसौधायां पत्रकारैः सह सम्भाषणं कुर्वन् सः अवदत् यत्, "भाजपा दुग्धमूल्यवृद्धेः विरोधं कृत्वा पुनः कृषकविरोधी इति प्रदर्शितवती। कृषकाणां लाभाय प्रतिलीटरं द्विरूप्यकाणां वृद्धिः कृता अस्ति। दुग्धस्य परिमाणं अपि कृतम् अस्ति।" आनुपातिकरूपेण वर्धितः अस्ति।

मूल्यवृद्ध्या प्राप्तं धनं कृषकाणां कृते न गमिष्यति इति केएमएफ-अध्यक्षस्य वक्तव्यस्य विषये पृष्टः सः अवदत् यत् "कृषकाः केएमएफः सन्ति। मम मते मूल्येषु किञ्चित् अधिकं वृद्धिः कर्तव्या आसीत्। कृषकाः दुःखिताः सन्ति, तेषां विक्रयं च कुर्वन्ति पशवः।अन्यराज्येषु क्षीरस्य मूल्यं पश्यन्तु ततः एतस्य विषये कथयन्तु।"

राहुलगान्धीं लोकसभायां विपक्षनेतारूपेण चयनं कृत्वा अभिनन्दनं कृत्वा भारते लोकतन्त्रस्य संरक्षणाय एकं सोपानं इति प्रकाशितवान्।

"जनानाम् इच्छा आसीत् यत् राहुलगान्धी विपक्षस्य नेता अभवत्। अहं तस्मै अभिनन्दनं कर्तुम् इच्छामि। एतत् भारते लोकतन्त्रस्य संरक्षणं प्रति एकं सोपानम् अस्ति, अहं तस्य स्वागतं करोमि। एआइसीसी अध्यक्षः मल्लिकार्जुन खर्गे, सोनिया गान्धीजी च सुनिश्चित्य धन्यवादं ददामि।" कि राहुलगान्धी लोपः कृतः इति वयं देशस्य जनानां कृते कार्यं करिष्यामः" इति सः अवदत्।

अतिरिक्त-डीसीएम-माङ्गल्याः विषये पृष्टः सन् सः अवदत् यत्, "भवन्तः मुख्यमन्त्रीं एतस्य विषये पृच्छन्ति, सः एव एतस्य उत्तरं दातुं योग्यः व्यक्तिः अस्ति" इति ।