प्रतिवेदने आर्थिकविनाशस्य विस्मयकारीपरिमाणं आर्थिकक्रियाकलापस्य अभूतपूर्वक्षयस्य च प्रकाशनं कृतम्, यत् २००८, २०१२, २०१४, २०२१ च वर्षेषु पूर्वसर्वसैन्यसङ्घर्षेषु प्रभावं दूरं अतिक्रान्तम् अस्ति ।उच्छ्रितबेरोजगारी, पतनेन आयः च सह मिलित्वा महङ्गानि दबावाः प्यालेस्टिनीगृहाणि भृशं दरिद्रं कृतवन्तः .

प्रतिवेदनानुसारं सैन्यकार्यक्रमेण अपूर्वजीवनहानिः, विस्थापनं, आधारभूतसंरचनानां व्यापकविनाशः च अभवत् । २०२४ तमस्य वर्षस्य आरम्भपर्यन्तं गाजा-देशस्य ८० प्रतिशततः ९६ प्रतिशतं यावत् कृषिसम्पत्त्याः क्षयः जातः, येन क्षेत्रस्य खाद्य-उत्पादनक्षमता अपाङ्गा अभवत्, पूर्वमेव उच्चस्तरस्य खाद्य-असुरक्षायाः क्षयः च अभवत् निजीक्षेत्रे अपि अस्य विनाशस्य प्रहारः अभवत्, यतः गाजा-देशस्य अर्थव्यवस्थायाः प्रमुखः चालकः ८२ प्रतिशतं व्यवसायाः क्षतिग्रस्ताः वा नष्टाः वा अभवन् ।

२०२३ तमस्य वर्षस्य अन्तिमत्रिमासे गाजादेशस्य सकलघरेलुउत्पादस्य (जीडीपी) ८१ प्रतिशतं न्यूनता अभवत्, येन सम्पूर्णवर्षस्य कृते २२ प्रतिशतं संकुचनं जातम् । २०२४ तमस्य वर्षस्य मध्यभागे गाजा-देशस्य अर्थव्यवस्था २०२२ तमस्य वर्षस्य स्तरस्य षष्ठभागात् न्यूना अभवत् इति प्रतिवेदने उल्लेखितम् ।

पश्चिमतटे श्रमबाजारस्य स्थितिः महतीं क्षीणतां प्राप्तवती, कुलम् ३०६,००० कार्यस्थानानि नष्टानि, येन पश्चिमतटस्य बेरोजगारीदरः द्वन्द्वात् पूर्वं १२.९ प्रतिशतं यावत् आसीत् इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

गाजादेशस्य स्थितिः विशेषतया भयंकरः अस्ति, यत्र २०२४ तमस्य वर्षस्य जनवरीमासे युद्धपूर्वस्य कार्याणां द्वितीयतृतीयभागः नष्टः इति प्रतिवेदने उक्तम् ।

अन्तिमेषु वर्षेषु दारिद्र्यं व्यापकं वर्धमानं च इति अपि प्रतिवेदने उल्लेखितम् । २०२३ तमस्य वर्षस्य अक्टोबर्-मासात् पूर्वं गाजा-देशस्य ८० प्रतिशतं जनसंख्या अन्तर्राष्ट्रीयसहायतायाः उपरि निर्भरं आसीत् । सम्प्रति गाजा-देशस्य प्रायः सम्पूर्णां जनसङ्ख्यां दारिद्र्यं प्रभावितं करोति, पश्चिमतटे च तीव्रगत्या वर्धमाना अस्ति ।

प्यालेस्टिनीसर्वकारस्य राजकोषीयस्थिरता अपारदबावस्य अधीनं वर्तते, येन तस्य प्रभावीरूपेण कार्यं कर्तुं आवश्यकसेवाप्रदानस्य च क्षमता खतरे अस्ति। मन्दं सकलराष्ट्रीयउत्पादवृद्धिः, इजरायल्-देशेन राजस्वस्य कटौती, अन्तर्राष्ट्रीयसहायतायाः तीव्रक्षयः च इति कारणेन सर्वकारस्य वित्तक्षमता क्षीणा अभवत् इति प्रतिवेदने उक्तम्।

यूएनसीटीएडी इत्यनेन प्रतिवेदने बोधितं यत् निवेशस्य, श्रमगतिशीलतायाः, व्यापारस्य च निरन्तरं प्रतिबन्धानां कारणेन दीर्घकालं यावत् कब्जा स्थायिविकासाय प्राथमिकः आर्थिकबाधः अस्ति।

संयुक्तराष्ट्रसङ्घस्य व्यापारविकासनिकायेन कब्जाकृतस्य प्यालेस्टिनीक्षेत्रस्य व्यापकपुनर्प्राप्तियोजना, अन्तर्राष्ट्रीयसहायतासमर्थनं च वर्धयितुं, निरोधितराजस्वस्य विमोचनं, गाजादेशे नाकाबन्दीहस्तं च कर्तुं आह्वानं कृतम्।