ब्रिजटाउन [बार्बाडोस्], भारते क्रिकेट् नियन्त्रणमण्डलस्य सचिवः जयशाहः सोमवासरे टीम इण्डिया इत्यस्य नूतनकप्तानस्य विषये उद्घाटितवान्, चयनकर्ताभिः निर्णयः भविष्यति इति च अवदत्।

मेन् इन ब्लू द्वितीयवारं प्रतिष्ठितं टी-२० डब्ल्यूसी ट्राफीं प्राप्तवान्, शनिवासरे बार्बाडोस्-नगरे दक्षिण-आफ्रिका-देशं सप्त-रनेन पराजितवान् । विजयस्य अनन्तरं रोहितशर्मा टी-२० क्रिकेट्-क्रीडायाः निवृत्तेः घोषणां कृतवान् येन 'मेन् इन ब्लू'-क्लबस्य २०-ओवर-स्वरूपे कप्तानः नासीत्

बार्बाडोस्-नगरे पत्रकारैः सह सम्भाषणं कुर्वन् शाहः अवदत् यत् अधिकारिभिः चयनकर्ताभिः सह चर्चां कृत्वा बीसीसीआई नूतनकप्तानस्य घोषणां करिष्यति।

सः अपि अवदत् यत् भारतस्य सर्वपक्षीयः हार्दिकपाण्ड्या टी-२० विश्वकप २०२४ इत्यस्मिन् स्वस्य प्रदर्शनेन स्वं सिद्धं कृतवान्।बीसीसीआई सचिवः अवदत् यत् इण्डियन प्रीमियरलीग (आईपीएल) २०२४ इत्यस्मिन् दुर्बलप्रदर्शनस्य अनन्तरम् अपि चयनकर्तारः हार्दिकस्य विषये विश्वासं दर्शितवन्तः।

"कप्तानत्वस्य निर्णयः चयनकर्ताभिः भविष्यति, तेषां सह चर्चां कृत्वा वयं तस्य घोषणां करिष्यामः। भवान् हार्दिकस्य विषये पृष्टवान्, तस्य रूपस्य विषये बहु प्रश्नाः आसन् किन्तु चयनकर्ताः तस्मिन् विश्वासं दर्शितवन्तः सः च स्वं सिद्धवान्" इति शाहः ESPNcricinfo इत्यनेन उद्धृतवान् इति ।

प्रतियोगितायाः अन्तिमक्रीडायाः सारांशं दत्त्वा भारतं टॉस् जित्वा प्रथमं बल्लेबाजीं कर्तुं विकल्पितवान् । ३४/३ इति क्रमेण न्यूनीकृत्य विराट् (७६) अक्षरपटेलयोः (३१ कन्दुकयोः ४७, एकः चतुः चत्वारि षट् च) ७२ रनस्य प्रतिआक्रमणसाझेदारी भारतस्य क्रीडायां पुनः स्थापिता विराट्-शिवम-दुबे-योः मध्ये ५७ रनस्य स्थापनेन (१६ कन्दुकयोः २७, त्रीणि चतुष्काणि, एकः षट् च) भारतं २० ओवरेषु १७६/७ इति स्कोरं कृतवान्

एसए-क्लबस्य कृते केशवमहाराजः (२/२३) अनरिच् नॉर्ट्जे (२/२६) च शीर्ष-गेन्दबाजौ आस्ताम् । मार्को जान्सेन्, एडेन् मार्क्राम् च एकैकं विकेटं गृहीतवन्तौ ।

१७७ रनस्य धावनस्य अनुसरणं कृत्वा प्रोटियास् १२/२ यावत् न्यूनीकृतः ततः क्विण्टन् डी कोक् (३१ कन्दुकयोः ३९, चत्वारि सीमाः षट् च) त्रिस्टन् स्टब्स् (२१ कन्दुकेषु ३१, त्रीणि च) इत्येतयोः मध्ये ५८ रनस्य साझेदारी अभवत् चतुर्णां षट् च) एसए पुनः क्रीडायां आनयत् । हेनरिच् क्लासेन् इत्यस्य अर्धशतकं (२७ कन्दुकयोः ५२, द्वौ चतुष्कं पञ्चषट् च) भारतात् क्रीडां दूरीकर्तुं धमकीम् अयच्छत् । परन्तु आर्षदीपसिंहः (२/१८), जसप्रीतबुमराहः (२/२०) हार्दिकः (३/२०) च मृत्युओवरेषु उत्तमं पुनरागमनं कृत्वा २० ओवरेषु एसए १६९/८ यावत् स्थापितवन्तः।

विराट् स्वस्य प्रदर्शनस्य कृते 'क्रीडायाः खिलाडी' इति पुरस्कारं प्राप्तवान् । भारतेन २०१३ तमे वर्षे चॅम्पियन्स् ट्राफी-क्रीडायाः अनन्तरं प्रथमं ICC-उपाधिं प्राप्य, १० वर्षाणाम् अधिककालं यावत् ICC-ट्रॉफी-अनवृष्टिः समाप्तवती ।