न्यूयॉर्क [अमेरिका], कनाडादेशस्य वेगस्य खिलाडी कलीम सना मंगलवासरे नासाउ काउण्टी अन्तर्राष्ट्रीयक्रिकेटक्रीडाङ्गणे प्रचलति टी-२० विश्वकपस्य पाकिस्तानविरुद्धे आगामिनि समूह-ए-सङ्घर्षे स्वस्य पूर्वमित्रस्य बाबर आजमस्य विकेटं ग्रहीतुं दृष्टिपातं कुर्वन् अस्ति।

पाकिस्तानदेशस्य कलीमः बाबरस्य मित्रं वर्तते, सः वर्तमानस्य मेन् इन ग्रीन-क्लबस्य कप्तानस्य सह सप्तवर्षेभ्यः राष्ट्रे क्रिकेट्-क्रीडां कृतवान् अण्डर-१९ पर्यन्तं

पुरातनमित्रेण सह मिलितुं पूर्वं सना पाकिस्तानस्य उद्घाटनयुगलस्य बाबरस्य मोहम्मदरिजवानस्य च विकेट् ग्रहीतुं इच्छां प्रकटितवान्।

"यतो हि अहं नूतनकन्दुकेन सह गेन्दबाजीं करोमि, अतः मम लक्ष्यं (स्पष्टतया) रिजवानः बाबरः च भविष्यन्ति" इति पाकिस्तानदेशे जन्म प्राप्य सना जियो न्यूज् इत्यनेन सह भाषमाणः अवदत्।

बाबर-नेतृत्वस्य पक्षस्य कृते एषः महत्त्वपूर्णः संघर्षः भविष्यति यतः ते सुपर ८ इत्यस्मिन् स्थानं मुद्रयितुं स्वस्य आशां जीवितं स्थापयितुं पश्यन्ति।

पाकिस्तानदेशः स्वस्य उद्घाटनक्रीडासु क्रमशः द्वौ पराजयं प्राप्नोत् । ते डल्लास्-नगरे सह-आयोजक-यूएसए-विरुद्धे स्वस्य अभियानस्य उद्घाटन-क्रीडायां विस्मयकारी-पराजयं सहन्ते स्म ।

पूर्वक्रिकेट्-क्रीडकैः अन्तिमचतुर्चरणं प्राप्तुं टिप् कृत्वा पाकिस्तानः १५९/७ इति स्कोरं बोर्ड्-मध्ये स्थापयितुं समर्थः अभवत् ।

तस्य उत्तरे नीतीशकुमारः अन्तिमकन्दुकस्य उपरि वेष्टनं प्राप्य अमेरिकादेशः क्रीडां सुपर ओवर-क्रीडायां नेतुम् समर्थः अभवत् ।

सुपर-ओवर-क्रीडायां मोहम्मद-अमीरः १८ रनाः स्वीकृतवान् । सः गेन्दबाजीं कृतवान् अतिरिक्त-धावनानाम् अधिकांशं धावनं प्राप्तवान् । कुलस्य अनुसरणं कुर्वन् पाकिस्तानदेशः १३/१ इति स्कोरं कृत्वा पञ्चरनपराजयं प्राप्नोत् ।

रविवासरे न्यूयोर्कनगरे पाकिस्तानदेशः पोलपोजिशनं कृत्वा स्पर्धायां स्वस्य कटुप्रतिद्वन्द्वी भारतस्य अपराजितधावनस्य समाप्तिम् अकरोत्।

नसीमशाहस्य गति-उत्कर्षे उच्चैः सवारः पाकिस्तानः रोहित-शर्मा-नेतृत्वेन स्थापितं दलं ११९ रनस्य कृते प्रतिबन्धितवान् परन्तु प्रति-ओवरं षट् रनस्य स्कोरं कर्तुं असफलः अभवत् । ते ११३/७ इति स्कोरं कृत्वा जसप्रीतबुमराहस्य नेतृत्वे सनसनीभूतं आक्रमणं कृत्वा षड्धावनस्य पराजयं सहन्ते स्म ।

यदि पाकिस्तानदेशः कनाडाविरुद्धं पराजितः भवति तर्हि टी-२० विश्वकप-क्रीडायां तेषां धावनं समूहपदे समाप्तं भविष्यति ।

पाकिस्तान टी-20 डब्ल्यूसी टीम : बाबर आजम (ग), अब्रार अहमद, आजम खान, फखर ज़मान, हरिस रौफ, इफ्तिखार अहमद, इमाद वसीम, मोहम्मद अब्बास अफ्रीदी, मोहम्मद अमीर, मोहम्मद रिजवान, नसीम शाह, सैम अयूब, शादाब खान, शाहीन शाह अफ्रीदी, उस्मान खान।

कनाडा : साद बिन जफर (ग), हारून जॉनसन, रविंदरपाल सिंह, नवनीत धालीवाल, कलीम सना, डिलोन हेलिगर, जेरेमी गॉर्डन, निखिल दत्ता, परगत सिंह, निकोलस किर्टन, रायंखन पठान, जुनैद सिद्दीकी, दिलप्रीत बाजवा, श्रेयस मोववा, ऋषिव जोशी .