जूनमासस्य ५ दिनाङ्के विदीर्णस्य मध्यभागस्य मेनिस्कसस्य शल्यक्रियाम् अकरोत् जोकोविच् होल्गर रुन् इत्यस्य उपरि सीधा-सेट्-विजयं कृत्वा अन्तिम-अष्ट-पर्यन्तं गत्वा डी-मिनौर्-इत्यनेन सह क्वार्टर्-फायनल्-क्रीडां कृतवान्

आस्ट्रेलियादेशीयः मन्यते यत् जोकोविच् पूर्वं शल्यक्रियायाः शीघ्रं पुनः उच्छ्वासं कर्तुं शक्नोति इति सिद्धं कृतवान्। "एतत् केवलं नोवाक् यत् करोति। आम्, अहं न आश्चर्यचकितः। मम अभिप्रायः अस्ति यत् वयं तं पूर्वं एतानि कार्याणि कुर्वन्, स्वस्थः भूत्वा पुनः आगतः इव दृष्टवन्तः यथा सः कदापि न गतः" इति डी मिनाउर् यूरोस्पोर्ट् इत्यनेन उद्धृतम्।

"अवश्यं, सः तासु वयस्कानाम् एकः अस्ति यः तस्य शरीरस्य पालनं करोति, समग्रे जगति सर्वाणि एकप्रतिशतानि करोति। भवन्तः तस्य शीघ्रं पुनर्प्राप्तिसमयेन वक्तुं शक्नुवन्ति। एतत् मम आश्चर्यं न करोति।

"अफवाः आसन् यत् सः भवतु विम्बी वा यत्किमपि त्यक्ष्यति। अहं गभीरं जानामि यत् सः निश्चितरूपेण पुनः आगमिष्यति। आम्, सः पुनः आगतः इति मां न आघातयति। किञ्चित् महान् टेनिस् क्रीडन्, इव दृश्यते यत् सः कदापि न गतः। सः अपि अवदत्।

पेरिस्-नगरात् लण्डन्-नगरं यावत् डी मिनौर् उच्चस्तरीयं टेनिस्-क्रीडां उत्पादयति स्म, यतः तस्य धावनं गतमासे प्रथमवारं रोलाण्ड्-गैरोस्-नगरे क्वार्टर्-फायनल्-क्रीडायाः अनन्तरं भवति २०२० तमस्य वर्षस्य यू.एस.

अपरपक्षे जोकोविच् विम्बल्डन्-क्रीडायां १५ तमे वारं अन्तिम-अष्ट-पर्यन्तं गतः, तृण-अदालत-मेजर-क्रीडायां अधिकांश-क्वार्टर्-फाइनल्-क्रीडायाः सर्वकालिक-सूचौ द्वितीयस्थानं प्राप्तवान्, जिम्मी-कोनर्-इत्यस्य (१४) अतीत्य एटीपी-आँकडानां अनुसारं केवलं अभिलेख-अष्टवारं विजेता रोजर् फेडररः एव क्वार्टर्-फाइनल्-पर्यन्तं अधिकं (१८) गतः अस्ति ।

२४ वारं ग्राण्डस्लैम्-विजेता, यः स्वस्य ६०तमं ग्राण्डस्लैम्-क्वार्टर्-फाइनल्-पर्यन्तं प्राप्तवान्, सः अस्मिन् पखवाडे फेडररस्य अष्टविम्बल्डन्-उपाधिषु समीकरणं कर्तुं लक्ष्यं कृतवान् अस्ति