श्रीनगर, जम्मू-कश्मीरस्य कथुआमण्डले उग्रवादीनाम् आक्रमणे पञ्च सेनासैनिकानाम् हत्या आतङ्कजनकम् इति राष्ट्रियसम्मेलनस्य नेता उमर अब्दुल्लाः मंगलवासरे अवदत् यदा केन्द्रशासितप्रशासनस्य सुरक्षास्थितेः प्रति शिथिलतायाः आरोपः कृतः।

सोमवासरे कथुआनगरस्य बडनोटाक्षेत्रे गस्तीदलस्य उपरि प्रहारं कृत्वा प्रचण्डशस्त्रधारिणां आतङ्कवादिनः समूहः प्रहारं कृतवान्। घातपातस्य पृष्ठतः आतङ्कवादिनः गृहीतुं विशालः अन्वेषणकार्यक्रमः प्रचलति यस्मिन् पञ्च जनाः अपि घातिताः।

"इदम् अतीव दुर्भाग्यम्। अहं मन्ये अस्य आक्रमणस्य कोऽपि आलोचना पर्याप्तं प्रबलः नास्ति। एकस्मिन् आक्रमणे कर्तव्यपङ्क्तौ पञ्च वीरसेनासैनिकानाम् हानिः अस्माभिः सर्वैः आतङ्कितव्या इति विषयः" इति अब्दुल्ला विचारान् अवदत्।

पूर्ववर्ती जे-के राज्यस्य नेकपा उपाध्यक्षः पूर्वमुख्यमन्त्री च प्रशासनस्य अधिकं सतर्कतायाः आवश्यकता अस्ति इति अवदत्।

"वयं वारं वारं वदन्तः आस्मः यत् जे-के-नगरे उग्रवादः समस्या अस्ति, भवान् तत् दूरं कामयितुं न शक्नोति। अयं सर्वकारः स्वयमेव प्रत्ययितवान् आसीत् यत् कथञ्चित् २०१९ तमस्य वर्षस्य अगस्त-मासस्य ५ दिनाङ्कः हिंसा-आतङ्क-सहितानाम् सर्वेषां समस्यानां समाधानम् अस्ति, परन्तु स्पष्टतया तत् न भवति" इति सः तस्य दिवसस्य उल्लेखं कृत्वा अवदत् यत् अनुच्छेदः ३७० निरस्तः अभवत् तथा च राज्यस्य जम्मू-कश्मीरस्य, लद्दाखस्य च केन्द्रीयक्षेत्रेषु अवनतिः अभवत्।

"मम विचारेण जे-के-नगरे प्रशासनस्य अधिकं सतर्कतायाः आवश्यकता वर्तते, अहं मन्ये ते सुरक्षास्थितेः विषये किञ्चित् शिथिलतां दर्शयन्ति तथा च आशास्ति यत् एतादृशाः आक्रमणाः पुनः न भविष्यन्ति" इति अब्दुल्लाः अजोडत्।

विशेषतः जम्मूक्षेत्रे आतङ्कवादीनां आक्रमणानां अद्यतनप्रकोपस्य प्रभावः जम्मू-कश्मीरे विधानसभानिर्वाचनस्य संचालने भविष्यति वा?

"विधानसभानिर्वाचनं सर्वोच्चन्यायालयस्य आदेशस्य विषयः अस्ति तथा च मम विश्वासः नास्ति यत् सुरक्षास्थितिः एतावता दुर्गता अस्ति यत् निर्वाचनं न सम्भवति। अस्माकं १९९६ तमे वर्षे निर्वाचनं जातम्, १९९८ तमे वर्षे संसदनिर्वाचनं जातम्, १९९९ तमे वर्षे यदा अहं स्थितिं विश्वसामि।" बहु दुष्टतरम् आसीत्।

"अतः, यावत् सर्वकारः अद्यत्वे १९९६ तमे वर्षापेक्षया अद्यत्वे स्थितिः दुर्गता इति स्वीकुर्वितुं सज्जः न भवति तावत् अहं मन्ये निर्वाचनं अग्रे गन्तव्यम्" इति अब्दुल्लाः उत्तरितवान् ।

केषाञ्चन राजनेतानां कृते सुरक्षां निवृत्तं भवति इति उल्लेख्य सः अवदत् यत् यदि समुचितविश्लेषणस्य, समुचितसुरक्षामूल्यांकनस्य च आधारेण एतत् क्रियते तर्हि तत् कुशलम्।

"किन्तु वयं दृष्टवन्तः यत् जे-के-मध्ये सुरक्षा-प्रदानं सुरक्षा-निवृत्तिः च बहुधा राजनैतिक-कार्यम् अस्ति। एतत् राजनैतिक-विचारैः क्रियते। येन अहं मन्ये यत् परिहारस्य आवश्यकता अस्ति" इति अब्दुल्लाः अजोडत्।