बन्तवालनगरपालिकानिगमस्य पूर्वाध्यक्षः मोहम्मदशरीफः तस्य बन्धुजनः हसीनारः च इति पुलिससूत्रेषु ज्ञातम्। विहिप दक्षिणकनडविभागीयसहसचिवः शरणपम्पवेल् इत्यस्य विरुद्धं टिप्पणीं प्रेरयितुं प्रकरणं दाखिलम् अस्ति।

दक्षिण कन्नडपुलिसअधीक्षकः एन.यथिशः अवदत् यत् ईदमिलादस्य शोभायात्राः हिन्दुकार्यकर्तृणां विरोधः च शान्तिपूर्णः अभवत् तथा च मङ्गलूरुनगरस्य समीपे बन्तवालतालुकस्य बीसी रोड् क्षेत्रे सामान्यता पूर्णतया पुनः स्थापिता अस्ति। “बीसी-मार्गः पुनः सामान्यतां प्राप्तवान् अस्ति, पुलिसैः स्थितिः नियन्त्रिता अस्ति” इति यथिशः अवदत् ।

“ईद-मिलाद-शोभायात्रायाः मार्गः पुलिसैः न परिवर्तितः । हिन्दुसङ्गठनानां कृते अस्माभिः अनुमतिः दत्ता आसीत् यतः ते शान्तिपूर्णविरोधं कर्तुं अनुमतिं याचन्ते स्म । यदि किमपि भ्रष्टं भवति तर्हि कानूनी कार्यवाही आरब्धा भविष्यति इति वयं तान् चेतवन्तः” इति एस.पी.

“उत्तेजकं श्रव्यं विमोचयितुं द्वयोः व्यक्तियोः विरुद्धं कार्यवाही आरब्धा अस्ति । मोहम्मदशायरः हसीनारः च गृहीतौ। ईद-मिलादस्य शान्तिसभाः अपि च गणेश-उत्सव-उत्सवस्य कृते वयं बहुपूर्वं कृतवन्तः | अधुना यावत् कोऽपि अप्रियः घटना न अभवत्, भविष्ये वयं किमपि भ्रष्टं न भवितुं ददामः” इति एस.पी.

बीसी रोड् इत्यत्र सुरक्षायाः व्यवस्था यथानुसारं भविष्यति इति सः अपि अवदत्।

साम्प्रदायिकसंवेदनशीलतटीयजिल्हे दक्षिणकन्नडमण्डले सोमवासरे तनावः उत्पन्नः यतः विश्वहिन्दुपरिषदः बजरङ्गदलः च ईदमिलादस्य अवसरे मङ्गलूरुनगरस्य समीपे बन्तवालतालुके बीसी रोड् इत्यत्र हिन्दुजनानाम् शोभायात्रायाः आह्वानं कृतवन्तः।

पुलिसबलाः तत्स्थले त्वरितम् आगतवन्तः, तस्मिन् क्षेत्रे तनावपूर्णा स्थितिः प्रचलति स्म ।

हिन्दुकार्यकर्तारः अवदन् यत् शोभायात्रायाः आह्वानं मुस्लिमनेतृणां उत्तेजकवक्तव्यस्य प्रतिक्रियारूपेण अभवत्, यः कथितरूपेण ईदमिलाद-उत्सवस्य समये हिन्दुनेतृभ्यः बीसी-रोड्-नगरम् आगन्तुं चुनौतीं दत्तवान्। एतेन क्रुद्धाः विहिपः बजरङ्गदलः च हिन्दुजनानाम् बीसी रोड् इत्यत्र समागन्तुं आग्रहं कृतवन्तः। यथा यथा हिन्दुसङ्गठनस्य नेतारः श्रमिकाः च बीसी रोड् इत्यत्र स्थिते रक्षाश्वरीमन्दिरं बहुसंख्येन आगच्छन्ति स्म, तथैव दक्षिणकननड एस.पी., एन.

पुलिसैः सावधानतारूपेण ईद-मिलाद-शोभायात्रायाः बीसी-मार्गेण गन्तुं अनुमतिः न दत्ता, तस्य स्थाने वैकल्पिकमार्गः अपि प्रदत्तः

हिन्दुकार्यकर्तारः "जय भजरङ्ग", “वयं आगताः, कुत्र असि” इत्यादीनि नाराणि कृत्वा फ्लैश-विरोधं कृतवन्तः, यदा पुलिसैः तान् निवारयितुं प्रयत्नः कृतः

बीसी रोड् इत्यत्र आन्दोलनकारिणः अग्रे गन्तुं प्रयत्नं कृतवन्तः, परन्तु पुलिसैः पर्याप्तप्रयत्नेन तान् स्थगयितुं समर्थः अभवत् ।

पश्चात् एसपी यथिशः हिन्दुनेतृभिः सह भाषित्वा स्थितिं शान्तं कर्तुं प्रयतितवान्। परन्तु ते उत्तेजकवक्तव्यानां विषये शिकायतां दातुं पुलिसस्य आश्वासनं अङ्गीकृत्य अधिकनिर्णायककार्याणां आग्रहं कृतवन्तः, कालान्तरे तेषां प्रतीयमानस्य निष्क्रियतायाः विषये कुण्ठां प्रकटयन्

बन्तवालस्य विहिपस्य अध्यक्षः प्रसादकुमारः अवदत् यत् विरोधस्य आह्वानस्य प्रतिक्रियारूपेण हिन्दुकार्यकर्तारः नेतारः च बीसी रोड् इत्यत्र एकत्रिताः आसन्। मुस्लिमनेतृणां आव्हानं स्वीकृत्य विरोधं कर्तुं वयं निश्चयं कृतवन्तः इति सः अवदत्।

हिन्दुकार्यकर्तृभ्यः सम्बोधयन् विहिपपक्षीयकननडविभागीयसहसचिवः शरणपम्पवेल् इत्यनेन उक्तं यत् ईदमिलादस्य शोभायात्रायाः समये तस्मै तस्य समर्थकान् च बीसी रोड् आगन्तुं यत् आव्हानं दत्तं तत् केवलं तस्य कृते चुनौती एव न अपितु सम्पूर्णस्य हिन्दुसमुदायस्य कृते एकं चुनौती अस्ति। “अत एव वयम् अत्र स्मः । अस्माकं सभां निवारयितुं पुलिसैः कृतानां कार्याणां निन्दां करोमि। मया उत्तेजकं वक्तव्यं न प्रकाशितम्। नागमङ्गला-नगरे हिन्दु-दुकानानि दग्धानि सन्ति । यः व्यक्तिः आव्हानं कृतवान् सः अत्र एव भवितुम् अर्हति स्म” इति सः अवदत् ।

बन्तवालनगरपालिकानिगमस्य पूर्वाध्यक्षस्य मोहम्मदशरीफस्य टिप्पणीभिः एतत् तनावः उत्पन्नः यः शरणपम्पवेल् इत्यस्मै ईदमिलादस्य समये बीसी रोड् इत्यत्र आगन्तुं चुनौतीं दत्तवान् आसीत्। एतत् मण्ड्यामण्डलस्य नागमङ्गलानगरे गणेशविसर्जनसमये अद्यतनहिंसायाः विषये पम्पवेल् इत्यस्य भाषणस्य प्रतिक्रियारूपेण अभवत् । शरणपम्पवेल् इत्यनेन उक्तं यत् यदि हिन्दुजनाः निर्णयं कुर्वन्ति तर्हि ते बीसी-मार्गे शोभायात्रायाः अनुमतिं न दास्यन्ति इति ।

यद्यपि पुलिसैः स्थितिः नियन्त्रणे कृता तथापि अस्मिन् प्रदेशे वातावरणं तनावपूर्णं एव अभवत् ।